________________
ï
प्रतिक्रमणा ध्ययने
॥२०७॥
तो मम लेहं देतिति दूतेन आगतेण कहिनं, करकेंड कुवितो, गतो, चंपा राधिता, जुज् बात, वाह सजताए सुत्त-मा जणक्खजा | होहितित्ति करकंडे उस्मारेता रहस्मं दिति एस नव पितलि, ताणि अंमापितरो पुच्छिवाणि तेहिं सन्मानो कहितो, माण ओसरति, ताहे सा चंपं अतिगता, रण्यो घरं एति, गाता, पादपडिताओ दासीओ परुण्णाओ, रायाएव सुतं, सोविं आगतो, वंदिता आसणं दानूणं तं गन्मं पुच्छति, भणति एसो जो एम नगरं रोहिता अच्छति, तुडो, निग्गतो, मिलितो, दोषि रज्जाणि तस्म दातू दधिवाहणो पव्वडतो, करकंद्र महासामणी जातो । सो किर गोउलपिओ, अणेगाणितस्स गोउलाणि जाताणि, जाव सरदकाले एवं गोवच्यं घोरगचं सेननं पेच्छति, मणति एतस्म मातरं मा दुहेज्जह, जदा वढितो होज्जा तदा अण्णाणं गावीर्ण दुर्द्ध पाएंज्जाह, ते गोवा पडिस्पुणंति. सोवि उ वतविमाणो संघत्रसमो जातो, राया पेच्छति, सो जुद्धिकतो जातो, पुणो कालेण राया जगतो, पेच्छति महाकायं जुष्णवसमं पट्टएहिं परिषट्टिज्जत, गोवे पुच्छति कहिं सो वसोति १, तेहिं सों दांतो पेस्तओ बिसण्णी, चिंतेति 'सेयं सुजायं० गोगणस्स पोराणयं० एवं संबुद्धों, जाइसरणं पव्वतो विहरति ॥
इतोय पंचाला जणवदेसु कंपिल्लं नगरं तत्थ दुम्नुहो रामा, सो इंदकेतुं पासति लोगेण महिन्जवं अमेगकुडमीसहस्तपरिमंडिताभिरामं पुणो व विलुतं पडितं च मुतपुरीसाण मज्झे, सोवि संयुद्धो, जो इंदकेतुं सुपलंकियं तु० । सोवि विहरति ।
इतोय चिदे जणव मिहिला गगरी, तत्थ नमी राया, तस्स दाहो जातो, देवी चंद घसति, वलयाणि खलखलेंति, सो भगति कण्णाघातो होति. देवीए एक्केण एक्कं अवतीय सष्पाणिवि अवणीताणि, एककेवकं ठिर्म, राया सं पुच्छति, ताणि
•
ब्युरसण
॥२०७॥
२०६