________________
प्रस्थारूपान
॥२८७॥
EXPENSEXXX
अण्णेसि पगासेति, ताई सालज्जिता अप्पर्ग वा पर या मारज्जा, तत्थ मधुरावाणिया उदाहरणं, दिसाजचं गतो. मज्जा से तृतीयउन्मामएण सम संमत्ता, अण्णदा मो वाणिय पडियागतो, कप्पडियवसणं अपणो घरं आमतो, मज्जाए मण्णति-कप्पडिया। H मणुवतं मम बयणं करहि भोयणं ने सुंदरं दाहामि, जं आणसि तं करेमि, सा ओमाहिमगाणि वियर्ड च पिडियाए काऊण कप्पडियस्स संघ दातुं उम्मामगपरं गंतु मणति- कप्पडिया ! तहिं चत्र घरे जाहि रखज्जाहि य, उन्मामएण समं मिलनीए जं किंचेि बोलिय है। | तपि गेण उम्माहिय, सा उन्भामएण समं सातुं पडियागया, कप्पडिओ णिग्गंतुं वितियदिवसे घरमागतो, तदिवस रतिं पतिणा सम सुवंती तं पुन्छति- कई घुलिओसि एच्चिर ?, सो भणति-अत्यनिमित्त, इमं च मे दिवं, ताहे स परक्वंदसेणं कहेति, सा | वितेति-अहं चंब पडिमिना, तीए अप्पओ मारिओ । कृडलेहकरणे अनृतदोमेण वझज्ज मारेज्ज वा मैरवीसु जातो, अण्णेय, | एवमादि उदाहरणा । एतं च भावए--कुंदुज्जलभाषाणं णमामि णिच् च सब्बसंधाणं । सम्वेसिं साणं सिंतेयध्वं
पहिवएणं ॥१॥ गर्ने वितियं ॥ | इवार्णि मतियं धूलगादत्तादाणातो रमणं, साथ पूलगादत्तादाणं सत्यादि, धूलगादत्तादाणं नाम जेण चोरसदो हो
ते परिहरितवं, पोरबुद्धीण अप्पपि जणवयसामर्ष परुयक्खाति खत्त वा खले वा पंथे वा ग गाण्हयन्वं, जे पुण लाहुगादि अणण-13 &भवेत्ता गेइंति नं सुट्ठमं, तं पूण अदनादाणं दुविह-सच्चित्तेत्यादि, एत्पवि अड्डाणवा जहसमवं योज्ज, दोसगुणे एकमेव | उदाहरण-एगा गोष्डा, तन्थ एगो सारओ. ते गोडिया एवं ववसिया-एकस्स पाणियगस्त रनिं घरं मोसामोत्ति, सावओ णेच्छति, इयरे वसित एस्कं थेरि पेच्छति, आयुध ओग्गिरिउं मणनि-मा बल्ली, मारेस्सामोति, वीसे घेरीए आहामावणं मोरपिच्छं मूले,