________________
प्रत्मा
रुमान
चूर्णिः
॥२८६ ॥
आहण. हिसि, तेष आइओ, मओ, गहितो, धाराणं णीओ, पुच्छिओ को ते सक्खी १, घोडगसामिएन भणितं तस्स चैव पुत्तो सक्सी, तेण दारयण भणितं सच्चमेतति तुट्ठा दंडा य से मुक्तो । परलोए सच्चवणेण जथा सच्चभासा सुरा, तथा जयणं करेज्जा, जदिवि गिट्टी पित्त, विश्वं नवकलह । णातिपमतो तेसुषि ण होज्ज जंकिंचिमणिओ य ॥१॥ किं तु बुद्धीए णिउणं भासेज्जा उभयलोगसुविसुद्धं । सपरोभयाण जं स्वस्तु ण सम्वहा पीडजणगं तु ॥ २ ॥ तं च सच्चं पंचतियारविशुद्धं अणुपालेतव्यं तं सहसा अन्भवाणं इत्यादि, सहसा मणति तुमं चोरो पारदारिओ रायात्रगारिधि, से च अण्णेण सुतं खलपुरिमेणं, सो वा इतरो वा मारेज्ज वा दंडेज्ज वा एवंगुणोसित्ति, मएणं अध्याणं वा तं वा सयणं वा विद्वावेज्जति, तम्हा पुत्रं बुद्धीए पेहेता ततो वक्रमुदाहरे१|| रहस्मन्भक्स्वाणं, रहस्से मन्ताणं भणति एते इमं वा २ रायाबगारिसणं वा मततीति इत्येवमादि, तनिमित्तं जा बिराहणा २ मोसोबदेसो नाम मो उवदिसंति, जहा पवंचमोसमासणे पगारं दंसेतित्ति, मोसोवदेसे उदाहरणं - एगेण चोरेण खतं खणियं नंदियावतेहिं वितियदिवसे तत्थ लोगो मिलितो, चोरकम्मं पर्ससति, सोवि तत्थेव अच्छछ, तत्थ एगो परिव्वायमो मणति किं घोरम्स मुक्खत्तणं पसंसह, ताहे चोरेण विरहे सो परिव्वाओ पुच्छिओ-कई सुक्खो, ताहे मणति एवं करेंतो वज्झेज्ज मारेज्ज वा, उनाएणं तं कज्जति जेण जीविज्जहनि, को उबाउदि १, अहं कडेमि, केरार्ड दाणमग्गणवाउलं अच्छि मज्जादि, ताहे सो वाउलसणेणं परिवयणं तव ण देहिति ताहे कालुदे से दागग्गहणवाउल लेव प्रतिदिवस मज्जासि देहि तं ममं देहि तं ममंति बहुजणेणं बहुसुर्य, जाहे मणति-ण किंचि घरेमि ताहे मए सर्विख उददिसिज्जाहि एवं करणे ओसारिओ दावतो य। सारमंत मेजो जो अप्पणो मज्जाए सहजाणि रहस्सिपबोलियाणि ताणि
द्वितीयमजुवतं
॥२८६ ॥