________________
दतीय
मणवतं
प्रत्या- साध्वेक्कमेक्कस्स पाए पनि, मा मट्टारया ! मारेह, तण विहाणेणं सध्त्र पाएसु मोरपिच्छेण अंकिता, मुसिला गता, पमाते रमों का
कहिये, थेरी मणति-संजाणामि जदि पेच्छामि, किह , मणति-प्रक्रियनि, तम्मि गगरे जे मणूसा ते सहाविता, थेरीए गाया, ताहे
गदिता, जमुगाए गोड्डीए मुस(सियोति, सो सावओ गहिओ, थेरी मणति ण पविट्ठो एस, अण्णो य लोगो मणति-एस एरिसकं Rels न करेतिति, अण्णे भणति-ते चचीसं गोडिगा, तेहिं कहिअ- एस चोरो, मुक्को पूजितो य, इयरे सासिया, सावगस्स गुषो
लाइबरेसिं दोसो इत्यादि । अविय-सावगंण गोट्ठीए चेत्र बबसियई जदि परिमविज्जति हरिति वा एकमातीहि कारणेहि साहे जा |
कुलपुचा तन्य परिवमति नन्थवि ओहारगे हिंसादिएसु न देति पवि वा ताणं आयोडासु ठातित्ति, सम्वत्य जयति,उचितं मोतुण कलं ववादिकमागतंच उक्कांग्स । णिवाडयमवि जाणतो परस्स संत ण गेहिज्जा ॥१॥तं च पंचाविचारवि सुई वेरमणं, तेच नाहड इत्यादि, तत्थ तनाहडं जं चोरा आणेना पच्छष्णं चौराहत विक्कियति त न गहियवं, तत्व
चोरपडिग्छमादयो दोसा शसकरपयांगो तदेव तस्य कर्म तस्करः तेसि मत्तं देति पत्थयणं वा अप्पेति वा एवमाइसु पयोगसुन 1 वहिपव्वं । विरुई ण विदिषणं गमनागमणं गामाईहिं तं जो अतिकमति अदिग्जादाणातियारे वहति ३। कूडतुलाए माहीए पेट्र हैपलियाए पडिदेति, माणेवि पत्रागादिणा सुलएणं देति महल्लएण मेणति, पडिमावि विमासा | सप्पडिसर्व कूडरूवे करेइ
सुवनधूवितए दीणारे करति,तल्लस्स रुमखतेल्लादि घते वसादिसुबमम्स जुसिसुवनादि एवमाति विभासा । एते परिहरंतण अदिणादाणवेरमणमनुपालियं भवति । इणमवि चिंतयठवं अदिष्णदाणेदिणिव (दाणाउ गिन्च) बिरपाणं । समतिणमतिमुत्ताणं णमो णमो सयमाणं ॥१॥ मनि गर्ग।