________________
प्रत्या
ख्यान
चूर्णिः
॥२८९॥
दार्णि उत्थं तत्थ ममणोवासओ परदारगमणं पञ्चक्खाति सदारर्सनोसं वा उवसंपज्जति, स्वदार-स्वकलत्रं परदारं-परकल च. से य परदारे बुबिहे ओरालिए देउत्रिए य, ओरालिए दुविडे-तेरिको माणुसे य, विउब्विए देवाण वा माणुसाण वा, एतप्पसंगो पुज-संवंसणेण पीती पीसीओ रई रईओ वास भी । संभा पेम्मं पंचविहं बनए पेम्मं ॥ १॥ ति । सदारथिरतेण य होयध्वं । अविरयस्स दोसा-मातरं वा श्रुतं वा मगणिं वा गच्छेज्जा, तत्थ उदाहरणं-गिरिणगरे तिष्णि पावासियातो तातो उज्जैतगतियातो वाणिमिणीओ चोरेहिं णीताओ, पारसले विक्कीताओ, तासि पुसा डहरका उज्झितका घरे, तब मिला जाता, वाणिज्जाव गया पारसकूलं, तातो य गणिताओ कयातो, समकाओत्ति तानि माडि देति, देत्रि संपत्तीए समाहि सिज्जाहिं गता, एक्को य सावओ, तेहिं ताओ अणिच्छितो गच्छंति, महिला अणिच्छिणातुं तुहिक्का अच्छति, सो मणति कओ तुम्मं आणीबाओ, ताए कहियं जाते परिहरिया, तेण सावरण तेसिं कहियं - दुरात्मा । तुमं समाहिं मायाहिं समं वोच्छा, मोइतातो, अद्वितीय अभ्माणं मारेतुमारद्धा, धम्मो कहिओ, पव्वतिया व १ ॥ वितियं घ्याए समं वसेज्जा, जहा गुब्विणीए मज्जाए वाणियतो दिसाजतं गतो, घूया य जागा, सा य दिष्णा अनत्थ नगरे, सो पडिएन्तो तंमि नगरे वासारचे ठिओ, धृयाए समं घडिओ, बत्ते बासारने गतो सभषणं, धूयाकरणं, दारियाए पिता आगतोति दारिया आणिज्जतु जब पितरं पेच्छतिति आणीया, तं ददतुं विछता मिला, तीए जप्पा मारिनो, इयरो पञ्चतिनो २ ॥ सनियं-एगा गोट्टी, एस्थ एगस्स गोडिल्लयस्स माया उन्मामति, तो सा रति उम्माअतिलस्स पास जाति, मासाए गोट्टीए दिट्ठा, नहिं रति ण सं जाता, तहिं प्राप्ता अणिमछिलयं पुचस्स परिवाडी जाया, पावियो विस्मर्ण जन्म वाणि पोताणि, विभाए मज्जाए में पोता दिट्ठा, पुट्ठो कसो एते ?, कातु नो किरिया, विलक्खो जातो,
तुर्ये स्थूलमैथुनविरतिः
प्रमा
॥२८९ ॥