________________
प्रतिक्रमणा
ध्ययने
॥२३४॥
|| १४८० ॥ जदिवि गुरुरून हत्यतरमेते काली गहितो तथात्रि कालपवेदणाए इरियात्रादेया पडिक्कमितव्या, पंचूसासमेतं कालं काउस्सग्गं करेति, उस्सारितेवि पंचमंगलं वयणेण कंडुति, ताहे बंदणं दातुं कालं निवेदेति-सुद्धो पादोसिओ कालोने, ताहे डंडघरं मोतुं लेसा सव्वे जुगवं पटुर्वेति किं कारणं १, उच्यते- पुत्रवत्तं जं मरुगदितोत्ति सणिहित० ॥ १४८१ ॥ बडो गो विभागो एगई, आरितो आगारितो सावितो वा एगई, वडेण आग्तिो वडारो, जहा सो वडारो संणिहिताण मरुयाण लम्मति, न परोक्सस्स, तथा देसकथा दिवमादिस्य पच्छा कालं ण देति, दत्ति अस्य व्याख्या वाहिद्विते पच्द्धं कंठं । सव्वैहिवि० पच्उद्धं अस्प व्याख्या- पट्टचित० ॥ १४८२ ।। डंडघरेण पडविते वंदिते एवं सच्चेहि पट्टबिते पच्छा भणति अज्जो ! केण किं सुतं दिवा, दंडधरो पुच्छति अण्णो वा तेवि सन्धं कर्हेति, जदि सव्वेहिवि कहितं ण किंचि दिहं सुर्त वा तो सुद्धे करेंति सज्मायं, अह एगेणवि फुडं किंचि विज्जुमादिगं दिहं गज्जितादि वा सुनं ततो असुदे न करेंति, अह संकितो- एगस्स जदि एगेण संदिद्धं दिडुं सुतं वा तो कीरति सज्झायो, दोहवि संदिद्धे कीरति तिपदं विज्जुमादि एगसंग ण कीरति सज्झायो, सिण्डं अष्णाण्ण संदेहे कीरति, सगणंमि संकितेत्ति परगण वयणातोऽसज्ज्ञातो न कातथ्यो, खेत्तविभागेण वेसिं चेत्र असज्झाइयसंभवो । 'जं एत्थं णाणतं तमहं वोच्छं समामेणं' ति अस्यार्थः कालचतु ० | १४८४ ॥ तं सब्वं पादोसिते काले मणितं इदाणि चतुसु कालेसु किंचि सामण्णं किंचि बहसेसियं भणामि, पादोसिते दंडघरं मोतुं एक्कं सेसा सम्बे जुगवं पट्टवेति, सेसेसु तिसु अङ्कुरले विरचिय पामातिते य समं वा विसमं वा पट्टवेति ॥ किंचान्यत्-ईदिय० ।। १४८५ ।। सुद्ध इंदिओवओगे उनउचेहि सम्बकाला पडिजागरितन्त्रा, | कणगेसु कालसंखाकतो विमेमो मण्णति तिष्णि मिग्धसुबहणंवित्ति पेण उक्कोसं भण्णति, चिरेण उवघातोचि तेण सरा जहण्णे,
936
कालग्रहणं
॥२३४॥