________________
"काला
प्रतिक्रमणा MI सेस मजिाम, अस्य व्याख्या-कणगा॥१४८६ । कणगा गिम्हे शिणि सिसिरे पंच वासासु सन उवहणति, उक्का एक्का ध्ययने
व उपहणति कालं, कणगो साहरेतो पगासविरहितो य, उक्का महन्तरेहा पगासकारिणी य, अहवा रेहविरहितोवि फुलिंगो
पहासकरो उक्का चेव । 'वासामु य तिषिण दिमा' अस्य व्याख्या-वासासु घ०॥ १४८७ ॥ जत्य ठितो वासकाले तिण्णिवि 1.२३५॥
दिसा पेक्वति तत्थ ठितो पाभानिय कालं गेण्हनि, ममेसु तिसुवि कालेसु वासासु उडुबद्धे चउमुचेव जत्थ ठितो चतुरोवि
दिसाविमागे पेक्वति नत्य ठितो गेहति ।। 'उबढ़े तारगा तिमिति अस्य व्याख्या- निसु निषिणः ॥ १४८८ ।। निस लिकालेमु पादोसिए अरनिए रत्तिए य जहण्णेणं जदि तिष्णि तारिगाओ पेकावंति तो गेण्ड ति, उदुबद्धे चेव
अन्मादिमथडे जदिवि एकपि तारं ण देकरवति तहावि पामातियकालं गेहंति, वासाकाले पुण चतुरेवि काला अम्म
संथडे तारामु अदीसंतीमुधि गण्डंति । छपणे णिविहीनि अस्य व्याख्या- ठागासति ।। १४८९ ।। जदि वसहीए &ावाहि कालगादिस्स ठागो त्यि नाहे अंतो छण्ण उद्धद्वितो गेण्हति, अह उद्धद्वितस्सवि अंतो ठातो णस्थि ताहेत
छण्णे चेष निविट्ठा गेण्डति, बाहिं ठितो य एको पडियरति, वासबिन्दसु पडतीमु नियमा अंततो ठितो गेण्हति, तत्थति उडिनो निमुण्णो वा, नवरं पडियरगोवि अंनो ठितो चेव पडियरति, एम पामातिए गच्छुबग्गहट्ठा अपवायविही, सेमा काला ठागासती भण घेत्तवा, आइण्णओ वा जाणितन्वं । कस्स कालम्स के दिसं अभिमुहेहिं पुब्बं ठायपामिति मण्ण ति-पादोसिय० ॥ १४९० ॥
पादोसिए अद्धरनिए नियमा उनराभिमुहो ठाति, वेरत्तिए भयणत्ति इच्छा उत्तरमुहो पुब्धमुहो वा, पामातिए णियमा पुम्बनुहो।। इदाणि कालग्गहणपरिमाण मण्णनि-कालचनु० ॥ १४९१ ।। उम्सग्गे उक्कोमेण चतुरो काला षेपंति, उस्सग्गे चेव जहण्षण
निविहान पामातिया नारिंगाओल्या निस जित्य ठितो तिथिरि
*KAALCREA 4
॥२३५।।