________________
प्रतिक्रमणातत्य समायं करतेहिं सोणितवमिका दीमति तत्थ न करेंति सज्जार्य, कडगचिलिमिलि वा अंतरे दात करति, जत्थ सज्माचं न | कालबहर्ष ध्ययने
व करताण पतपुरिमकलेवगदियाग गंध अण्णमि वा असुभगधि आगच्छति तस्य सज्माय न करेंति, अण्णत्थ गंतु करेति,
ट्र अण्णपि बंधणसेहणादिवालोयं परिहरेज्जा, एवं सन्चं निदाघाते काले भणितं, बाघातिमकालेवि एवं चत्र, णवरं गंडगमरुगदिहुँन ॥२३९॥ *ण मवति । एनेसा ॥ १३९९ । बितियः॥॥ (न वृत्तौ ) दोचि कंठाओ, एवं परसमुत्यं गत ।
इदाणिं आयसमुत्थं भण्णति- आयसमुत्थमसज्यायस्य हमे भेदा- आयसः ॥ १५०० ।। एगविघं समणाण, तं च वणे भवति, समणीण दुबिह-वणे उडुसंभव च, इमं वणे विहाणं- धोयंमि य०॥ १५०१ ।। पढम चिय वो हत्यसतस्स गहिरतो | घोवितुं णिप्पगलो कवो, ननो परिगलने तिणि बंधा जाब उक्कोसेण करेंतो वारति, दुविहं- व्रणसम उहुय छ, दुबिहेवि एवं पट्टगजतणा कातन्वा । समणो० ॥ १५०२ ॥ वणे धोवण प्पगले इत्यसतपाहिरतो पट्टग दातुं वाएति, परिगलमाणेण मिण्णे तमि पट्टगे तस्सेव उपरि छारं दातुं पुणो पट्ट देति पुणो वाएति य, एवं ततियपि पट्सगं बंधेजा वायणं च देज्जा, ततो परं | पलमाणे हत्थसतबाहिरं गंतुं वर्ण पट्टग य धोवितु पुणो एनेणेव अण्णत्व गंतुं अणणेव कमेण वाएइ, अहवा अण्णस्य गंतु पढति ।
एमेष य० ॥ १५०३ ॥ इतरंति उहय, तत्यवि एवं चेव, णवरं सच बंधा उक्कोसेम कातव्वा, तहवि अट्ठते हत्यसतबाहिरतो K" पोतुं पुणो वाएंति, अहया अण्णत्य पद्धन्ति । आणादोया दोसा भवति । इमे य-सुनणाणं० ॥ १५०५ ।। सुतणाणअणुवयारतो ॥२३॥
अमत्ती मवति, अहबा सुतणाणमतिरागेण असमाइए समाइयं मा कुणसु, उरएसो एस, 5 लोगधमविरुद्धं च तं न कानब्वं, अविधीते पमचो लम्भति, हं देवता छलेज्ज, नहा विज्जासाहणवइगुण्णनाए विज्जा न सिमति वहा इहंपि कंमखयो ण मति,
ॐॐॐॐॐ
24/