________________
प्रतिक्रमणा जत्थ णामग्गहणादी, गगगाहर्ण वा. पज्जत्तियाणि तम्हा घेतवाणि, नाणि वसभा मारवंति, पक्खियचाउम्मासिएहि पाडले- कालविलंबे ध्ययने हिज्जति, इहरथा मइलिज्जति दिवसे दिवसे पडिलेहिज्जनाणि ।
जागरण ॥१०४॥ II कालेत्ति दारं, सोय दिवमता कालं करज्जा रातो चा, एवं कालगमण हि पुज्वमाण भगपरिणा गिलाणे वा, तंमि काल- विधि:
मते जतिणा सुत्तरधहितसारण ( आयरितो अधिकृतो तेण ) विसाओ न कानयो, (जैवलं कालगतो) निक्कारणे,कारणे अच्छा| विज्जति, किं कारणं, नि ता आगक्षिततेणमसावगभयादिणा दारं न तात्र उग्घाडिज्जति, तेणं कालिया संविक्वाविज्जति,। | महजणणातो वा सो तंमि नगरे डंडिगादीहि आयरिओ वा सो नंमि नगरे सडेसु वा विक्खातो भत्तपच्चक्खातओ या, संनायगा वा से मणति, जथा- अम्हं अणापुच्छाए ण णीहिनि, तेण रनिं ण नीणि जति, दिवसतो अंतगाणं असति चोक्खाणं, डंडिगो वा अतीनि नीति वा, तेणं दिवमती संविक्वाविज्जति, एवं कारणे निरुद्धस्स इमो विधी-जे सेहा अपरिणताय ते ओसारेत्ता जे गीतत्था अभीरू जिननिद्दा उवायकुसला आमुकारिणो महाचलपरक्कमा महासत्ता दुद्धरिमा कतकरणा अप्पमादिणो एरिमा जे ते | जागरंति, नतु वर्दृति (अपरिणते धारे ) जदि पुण जागरंता अच्छिदिय अचंधिव तं सरीरगं जागरंति सुनि वा आणादी,तस्थर पंता देवता छलेज्जा कलेवरं णयणे उडेज्ज वा पणञ्चज्ज वा आधारेज्ज वा रसज्ज वा वित्तासेज वा भीसणेण वा लोमहरिसजणगणे सद्देणं भेरवेणं अट्टहास मुंचज्जा । जम्हाएते दोमा तम्हा छिदित विधि व जागरितव्यं । जाहे चेव कालगतो ताहे चेव हत्थ| पादा उक्कयारिज्जति, पच्छा थद्धाण सति, अच्छीणि संमिलिजति, तॉर्ड च से संबद्ध कीरति, मुहपोतियाए बज्झति, जाणि
11१०४॥ संघाणाणि अंगुलिअंतराणि नन्थ इमि निच्छिज्जति, पाद अंगुडेमु हुन्थंगुडेमु य बज्झति । आहरणमादीणि य कहिज्जंनि । जथा