________________
4525
प्रतिक्रमणा लेहणेति, वहणीणं, अहत्रा दिमाण, जादै दिसाओ न पाडलेहेति जा घडल्लण विणा विराहणा तं पार्वति, पढम अबरदक्षिणाए वयविधिः ध्ययने
तिणि थंडिला पडिलेहेतब्बा आमण्णे मज्झे दूरे, पदमस्स वाघातेण बितिए ततिए वा, पढमीडल्ले मत्नपाणसमाही, तमि विज्ज-IN ॥१०॥
माणे जदि दक्खिणं पडिलेडेति तत्थ भत्तपाणं न लभंति, आहारपाणे अलमने जं विराहणं पावन्ति जाव चरिम, अहवा |जं एसणं पेल्लेंति जं वा भिन्नं मासकप्पं कातुं कच्चंनि जा व पंथे विराहणा दुविधा, जदा पुण पढमाए असति वाघाओ वा इमेहिं में | उदग तेण वाला वा तदा वितिया पडिलेडिजति, वितियाए विज्जमाणीए जइ ततियं पडिलेहिज्जति ततो उवगरणं न लब्मात, तेण विणा जं पाति ते चव व दोसा, एवं चउत्थी दक्षिणपुच्वा तत्थ पुण सज्झायं न करेंति , पंचमी अबरुत्तग, तन्थ कलहो
मवति संजतगिहत्यअंणउत्थिरहिं सद्धिं जं पुणो उड्डाहो विराहणा य, छट्ठी पुषा ताए गणभेदो चरित्तभेदो का, मत्तमी उत्तरा, ४ तत्थ गेलणं जं च परिनायणादि, जाव चरिमा पुखुतरा अणं मारेति, एते दोसा परिहरंता संवसति । पढमाए असनि रिनिया,
ततिया वा न लभेज्जा, ताह जतणाए ससाओ कप्पनि,णतु सने । तानि दार, वित्थारायामणं जं पमाणं भणितं ततो विन्यारेणवि आतामेणविजं अतिरेगं लब्मति चोवं सुहगं,सेतं चत्र चोक्खं, जत्थ मलो नात्य चित्तलं वन मवति,सुइगं सुगंधि,न य विवष्णं, सेनं पंडुरं, ताणि गच्छे जीवितोक्कमणनिमितं धारेतवाणि, जहण्णणं तिण्णि, एग पत्थरिज्जति एगं पाउणना बझति ततियं उरि पाउणिज्जति, एनाणि तिणि जहणेणं, उक्कोमणं गच्छणाऊण बहुगाणिवि घिप्पनि, जदि ण गेण्हति पायच्छितं पापति, आणादि,विराहणा दुविहा, मइलकुचोले निजते दटुं लोओ भणनि-इहलोग चेव एसा अवन्था, परलोगे पावतरिया, चोक्खसुईहि लोगो पसंसनि, अहो लट्ठो धम्मोत्ति,पवजाभिमुहा य होनि,अह णन्थि णन्तर्गनि रतणीए निएहामो तो अच्छाति तत्थ उट्ठाणादी दोमा,
Katok
-
।
--