________________
वन्दनाध्ययन
चूण
॥ ३९ ॥
बंदिज्जंवा ते नीकिता होति एतसिपि अणुमर्तति । अहवा अण्णे पञ्चतितुकामा तेर्सि बूले न पण्ययति पासात्यत्ति, संविगर्हि बंदिज्जमाने द तस्य पव्जयंति एवमादिणा उबबुहिता भवति, तो न केवलं तेसि मत्थए, तनवि अणुमती होज्जा, जे पुल विपरीता संविग्गा तेसु कितिकंसं पर्समा य निज्जरहाए, जेण जे जे बिरमिठाणा ते ते अणुमता होति । मीनावारीति गते । एते पासत्यादी पसंच गणिता, एते समये किल न वंदेज्जा, जे पसत्यगुणेहिं वति ते वंदितव्या इमे य वे संगहतो
जारि उक्साए || १२०७ ॥ एते विभासितव्या । तत्थ बायरिया वंदेवच्चा समहिषि, जदिवि जोमराबजिया पचखाणजालोयणादिसु नंमि वंदिते इमेऽवि अतिसतित्ति तेवि वंदितव्त्रा पच्छा उवज्झाओ ओमराइणिओत्रि, पवित्तीवि पवत्तयतीति, सीर्वत थेरो थिरीकरोतीति सामावारीए, पच्छा ओमोचि गणावच्छेदिओ सो गच्छस्स वत्यपातादीहिं उबरगई करेति, एते किर ओमाषि बंदिज्जनि एसो एतेसि आदेसो । अष्णं पुण मणंति- अण्णोचि जो तथाविहो रायणिओ सो वंदितन्धो, रायनिओ नाम जो दंसणणाण चरणमाघणेस सुद्ध पयतो, एतेर्स क्रितिक्रमं णो इहलोगट्ठताए वंदेज्जानो परलोजताए नो किलिवष्णसद्दसि लोगडताए, नष्णत्थ निज्जरदुताए, विसेसओ नीयागोत कंमक्खवणटुताए अविपि मार्ग निहामऊ। कस्सति गतं ।
दार्णि केणति दारं । एतेहिं को क्रितिकंम कारवेतव्यो ?, ताव तत्थ उस्सग्गतो हमे ण कारवेज्जा, मातरं० ।। १२०८ ॥ किंनिमि: लोव गरहितं नाणं च विष्परिणामो होज्जा, पुवि जम्ह एतस्म पुज्जाणि जासि, इदाणि अवमाणेति, (अव) माणो य तेसि जया पुतां वंदावेति, देवनाणि अम् एतस्मति एवमादि । एवं पिता जेडुमाता, रायणियायि । एताणि य पच्चतिगाणि गहितापि, ससु का पुच्छा ?, नाणि वंदति नेव, जदि पुण ताणिवि भणेज्जा- अम्हे तुमे विजयलाओं धम्मात्री फेहिता होमो
वन्द्यवन्दक विचारः
॥ ३९ ॥