________________
प्रतिक्रमणा | इदाणि असेसदोसर्विसुद्धिाणमित्तमाह-संघयणादिदौर्बल्यादिना जं पडिक्कमामि परिहरामि करणिज्जं जंचन पहिक्क- नित्र ध्ययने मामि अकरणिज्ज, तथा छाशस्थिगोपओगाच्च ज मंभराम जंचन संमरामि कंव्यं, तस्यैवंविधस्य तस्स सवस्स अणा-ट्र
प्रवचन
स्थितिः IR४४॥
यरितं पति पडिकमामि, अणायरित पानिकर्मोदयतः खलिनमासेवितं पडिकमामि मिच्छादुकडादिणा । स एवं पडिकमितूण पुणो है। अकुसलपवित्तिपरिहाराय आत्मानमालोचयाह-समणोऽहं संजतविरतपहिहतपच्चक्खातपावकंमो आणिदाणी दिदिसंपण्णो मायामोसविवज्जितीति । समणोऽहं-पध्वइतोऽई, तत्थ य संजतो-संमं जतो, करणीयेसु जोगसु सम्यक्प्रयन्नपर मोइत्यर्थः, तथा विरतो-सव्वातो सावज्जजोगातो, एतं च एवं इतः यतो पडिहतपश्चरखातपावकंमो अणिदाणो जात्र वाजिनोति
पडिहतं अतीतं जिंदणगरहणादीहिं पच्चक्खातं सेम अकरणतया पायकम-पावाचार येण स तया, विसमो एस दोमोत्ति । एतत् ॥ हितमात्मनो भेदेन भावयन्नाह-अणिहागो-निदानपरिहारी, अहणमूलभूगगुगयुक्तत्वं दर्शयत्राह-दिद्विसंपणोत्ति-दिड्डी संमदं| सणणााणाणि, मायामोसविवज्जितोत्ति-मायागर्भमुसाबादपरिहारी इत्यर्थः, एरिसोय होतो कई पुण अकृसलमायरिस्सी,
इतरहा मायामोसमासप्पसंग हति । एवं अप्पाणं समुकित्तेतुं ततो जे मगवंतो एतमि प्रक्रमे स्थिता तेसि बहुमाणतो सुकडाणुमो* दपत्थं वंदणंकातुकामो ते समुकिनेति
अढातिजेसु दीवसमुदसु पण्णरससु कम्मभूमीसु जावंत के साधू श्यहरणगोपरिग्गहरा पंचमहल्या यधरा अट्ठारससीलंगमहस्सघरा अावुयायारचरिता ते सव्वे सिरसा मणसा मत्थएणवंदामित्ति ।। केइ पुण समुपदं गोच्छपडिम्गहपदं च न पहंति, अण्णे पुण- अहाहज्जेम दोमु दीवसमुदसु पदंति, एत्य विमासा कातव्वा । से इति
PYYH