________________
निबन्धप्रवचनस्थितिः
बट्टितव्वमिति अप्पणो ठिति नामति पत्तियामि अप्पणो प्रतीति
भनिनि । फासमि
प्रतिक्रमणा बुझंति केवलीमति मुच्चंति सुधकम्मुणा परिणिव्यातति निब्याणं गच्छति, एवं च सवयुक्वाणं असं करेंतित्ति । ध्ययने अण्णे पूण भणति-मिजझनि अणिमहिमादि)मिद्धीमपना भवति बुझंति अतिसतबोधजुता मबंति, विष्णाणयुता इत्यः ॥२४३॥
मुंषति मुक्ता भवंति सब्बसंगहिं परिणिवायंति उवसंतपसता भवंति सम्बदुक्वाणमंत करेंति सव्वदुरवरहिता भवति, | जतो य एवं एवं अतो एत्य बद्वितन्वमिति अप्पणो ठिति एतमि दरिसेति, तं धम्मं सहामि इत्यादि, जो एस वणितनिग्ग| थपवयणामिहितो घम्मो तं धम्मं मरहामि मामण्णेण एवमेतमिति पत्तियामि अप्पणो प्रतीति करोमि, एवं एव एवमेतति
रोशमि रुचिं करेमि, एतमि अभिलाषातिरेकेण आसे वनाभिमुखतया इति, अण्णे पुण एताणि एगट्ठाणि भणंतिनि । फासमि | आसेवणादारेणति अणुपालोमि आसेवनाम्यासेन अहवा पुवपूरिसेहिं पालितं अइंपि अणुपालेमित्ति, एवं च तं धर्म सहतो ४ पत्तियंतो रोएंतो फासेंनो अणुपालतो तस्स धम्मस्स अन्मुहितोमि आराहणाए विरतोमि विराहणार असो अ-|
संजम पडियाणामि संजमं उवर्मपजामि परियाणामित्ति परिणया जाणामि पचक्खाणपरिष्णता पपक्खामि,
उपसंपज्यामिति अविराधणाप्रयनमित्यर्थः। सोय असंजमो विसेसतो दुविहो-मूलगुणअसंजमो उत्तरगुपजसंजमो य, अतो ६ सामण्णेण माणिऊण संवेगाधर्ष विमसनो चेव भणति-अमं परियाणामि बभं उपसंपजामि । अचंभग्गहणेण मूलगुणा
मणतिति, एवं अकप्पं कप्पंच, अकप्पग्गहणेण उत्सरगुणात्त । इदाणि द्वितीयसंसारमोक्षकारणमधिकृत्याह-अण्णाणं परियाकाणामिणाणं उचमपज्जामि। तीयमधिकृत्याद-मिच्छत्तं परियाणामि सम्मत्तं उपसंपजामि, दाणि सम्बं बज्छ किरिया
कलावमधिकन्याद--अफिरियं परियाणामि किरियं उपसंपज्जामि अप्पसन्था किरिया अकिरिया, इतरा किरिया इति ।
उपसंपळामि उत्त
॥२४३॥
मिछत्त पनि दाणि द्वितीय
كما يم