________________
E%
%
अतिक्रमणा होतन्वमेव गुप्तेण । सुमहम्मएपि अहवा साहुन भिंदेड गतिमेगो ॥ ३ ॥ सक्कपसमा असद्दहण देवागमो विउधति या। मंडुक्कध्ययने लिया साधु जयणाए संकम मणियं ॥ ४॥ हत्थी विकुब्बितो जो आगच्छति मग्गतो गुलगुलेता। ण य गतिमंद कुणती, गएणप्रतिक्रमणं
हत्षेण उच्छूढो ॥ ५॥ बेनि पडंनो मिच्छामिदुक्कडं जिन विराधिता मेत्ति । णवि अप्पाण चिंता देवो तुडो नमसति य ॥६॥
एताहिं तिहिं गुत्तीहि जो मे अतियारो कतो, कहं १, पडिसिद्धाणं करणं किन्चाणं अकरणं असहहणं विवरीयपरूवर्ण, एतास । 18 गुत्तासु अतियारा नस्स मिच्छामिदुक्कडं ॥
ा पडिकमामि निहिं मलेहि मायासल्लेण निदाणसलंण मिच्छादसणसल्लेण, नत्थ दवसल्ला कंटगादी, भावसल्लो |ज अपराहड्डाणं ममायरिता नालाएति, मायासलोत्ति अप्पणा अबरार्घ कातूण भणनि- न करेमि, अण्णस्स वा पाडेति, असं४ पुष्णं वा आलोएनि, पडिकुंचति, जथा परोचपातियाए मायाए अंगरिमी उदाहरणं, इतराए पंडरज्जा १॥ निदानशल्यं 5
निश्चितमादानं निदानं, अप्रतिक्रांतस्य अवस्यमुदयापेक्षा तीव्रः कर्मबंध इत्यर्थः, निदानमेव सल्लो निदानसल्लो, दिवं चा माणुम वा विमवं पासितूण सोऊण वा निदाणस्स उववत्ती मज्जा , तेण किं भवति , उच्यते, सणिआणम्स चरित्तं न वट्टति, कस्मात् । अधिकरणानुमोदनान , तस्थौदाहरणं बंभवतो। मिच्छादसणमल्ल इति मिथ्यादर्शनं मोहकर्मोदय इत्यर्थः,मो तिविधी- अभि-: निवेसेण मतिमाहेण (भएण) संपत्रण बा, तन्थ उदाहरणानि जथामख्यं गोहामाहिलो जमाली सावगोति ।
पडिकमामि निहिं गारवे हिंड्डीगारवेणं रमगारवर्ण सातागारदेणं । गुरुभावो गारत्रो, प्रतिबंधो अतिलोम इत्यर्थः,। हडीगारवो लोगणनीण नरिंददेविंदपूयाए या भवनि, रममावे जिम्मादडो, मानागारवो सुइसातगत्तणं सत्रणामणव महिवत्थादीहिं
82-
॥७९॥
%