SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ धामणा कायोत्सर्गा सणमिणमो बहुप्पगारं बियाणाहि ॥ १॥ एवं णातूणं अन्चिवरीतं पदंपदेणं घेतव्वं, पुणरावनी खलिते,नतो वेज्जतिगयपु- ध्यपर्वत व्युत्तदिद्रुतेण विणयमूलो धम्मोमि पृन्चत्तलिदिमा वंदनावणापुर्व गिवेदणं च, पडिकतोति आपरियाणं वंदणं कातूर्ण IPIसेसमावि खमावतव्वा । तत्थ मुत्सगाथा8) आयरिय उपज्झाए सीसे साहम्मिए कुल गण था। जे मे केह कसाया सब्वे तिविहेण वामेमि ॥१॥ सव्यस्स समणसंघस्स भगवतो अंजलिं करे सीसे । सव्वं खमावइत्ता स्वमामि सधस्स य तुमपि ।।२।। एएणा. | मिसंमंधेण बंदणाणतरं खमावणा,ततो सेसगावि जीवा समावइतब्वा, एवं ववगतरागदोसमोह इति पुणरवि सामाइकपुनगं चरित| विसोधणहेतुं काउस्सग्गे हविज्जत्ति । गयदिट्ठते च चेव जा काइ चरित्तविराधणा कया पडिक्कमणालोयणाहिं ण सुद्धा तीसे विसोहिणिमित्तं काउस्सग्गाति वा जोगनिग्गहोत्ति वा, एतण कारणेणं चरिचातियारविसोधिनिमित्तं सामाइयं कट्टितूण काउस्स51 ग्गदंडगं च जाव तस्स उनरीकरणेणं आव पोसिरामिति । एवं णिरवज्जेणं घिरेजेणं तस्स मत्तीए काउस्सम्यो कातव्यो । केच्चिर कालं पमाणेणं ऊसासाणं , सिलोगे पचारि पादा, पादे पादि ऊसासो । तत्य गाथा- पादसमा उस्सासा कालपमाणेण होति णातवा। एतं कालपमाणं उस्सग्गे होति णातव्वं ॥ १९१-३६१३३६ ॥ तत्थेमा परिमाणगाथा- साय सतं ४ गोसद्धं सायं वेगालियसंझा तन्थ, अत्थेदुपडिक्कमणे पढिते पच्छा तिमुवि काउस्सग्गेसु उस्साससतं भवति, तेसिं पढमो त चारित्तकाउस्सग्गो, तत्य पण्णास उस्सग्गो, उस्सारेत्ता विमुद्धचरित्नदेसयाणं महामुणीण महाजसाणं महाणाणीणं जेहिं णिवाण मग्योषदेसो कतो तेसिं तिन्थगराणं अविइतमम्गोवदेसमा दंसणसुद्धिनिमितं जामुस्कित्तणा कीरति । किंनिमित्तं ?, चरित ॥२५॥
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy