________________
धामणा
कायोत्सर्गा सणमिणमो बहुप्पगारं बियाणाहि ॥ १॥ एवं णातूणं अन्चिवरीतं पदंपदेणं घेतव्वं, पुणरावनी खलिते,नतो वेज्जतिगयपु- ध्यपर्वत
व्युत्तदिद्रुतेण विणयमूलो धम्मोमि पृन्चत्तलिदिमा वंदनावणापुर्व गिवेदणं च, पडिकतोति आपरियाणं वंदणं कातूर्ण IPIसेसमावि खमावतव्वा । तत्थ मुत्सगाथा8) आयरिय उपज्झाए सीसे साहम्मिए कुल गण था। जे मे केह कसाया सब्वे तिविहेण वामेमि ॥१॥
सव्यस्स समणसंघस्स भगवतो अंजलिं करे सीसे । सव्वं खमावइत्ता स्वमामि सधस्स य तुमपि ।।२।। एएणा. | मिसंमंधेण बंदणाणतरं खमावणा,ततो सेसगावि जीवा समावइतब्वा, एवं ववगतरागदोसमोह इति पुणरवि सामाइकपुनगं चरित| विसोधणहेतुं काउस्सग्गे हविज्जत्ति । गयदिट्ठते च चेव जा काइ चरित्तविराधणा कया पडिक्कमणालोयणाहिं ण सुद्धा तीसे
विसोहिणिमित्तं काउस्सग्गाति वा जोगनिग्गहोत्ति वा, एतण कारणेणं चरिचातियारविसोधिनिमित्तं सामाइयं कट्टितूण काउस्स51 ग्गदंडगं च जाव तस्स उनरीकरणेणं आव पोसिरामिति । एवं णिरवज्जेणं घिरेजेणं तस्स मत्तीए काउस्सम्यो कातव्यो । केच्चिर
कालं पमाणेणं ऊसासाणं , सिलोगे पचारि पादा, पादे पादि ऊसासो । तत्य गाथा- पादसमा उस्सासा कालपमाणेण
होति णातवा। एतं कालपमाणं उस्सग्गे होति णातव्वं ॥ १९१-३६१३३६ ॥ तत्थेमा परिमाणगाथा- साय सतं ४ गोसद्धं सायं वेगालियसंझा तन्थ, अत्थेदुपडिक्कमणे पढिते पच्छा तिमुवि काउस्सग्गेसु उस्साससतं भवति, तेसिं पढमो त चारित्तकाउस्सग्गो, तत्य पण्णास उस्सग्गो, उस्सारेत्ता विमुद्धचरित्नदेसयाणं महामुणीण महाजसाणं महाणाणीणं जेहिं णिवाण
मग्योषदेसो कतो तेसिं तिन्थगराणं अविइतमम्गोवदेसमा दंसणसुद्धिनिमितं जामुस्कित्तणा कीरति । किंनिमित्तं ?, चरित
॥२५॥