________________
%A
प्रतिक्रमणावाओ णिहाती, महा०॥७॥७॥ जेणं सिया अभूएणं, अकम अत्तकमुणा । तुम एतं अकासिण्णु, महा.
| मोहनीयध्यपने ॥८॥८॥ जाणमाणो परिम्नाने, सच्चामोसाणि भासती । अमीणझम अरये, महा॥९॥९। अणासायस्सी
स्थानानि जयवं, दारं तस्सेव घसिया । विपुलं विश्वोभतिताणं, किच्चाण पडिवाहिरं ।। १० । उवकसंतंपि जपेत्ता, पट्टिलोमाहि बग्गुहिं । मागभोगे वियारेति, महामाहं ॥१५॥१० । अकुमारभूत जे केती. कुमारभूतत्तऽहं वदे । इस्थीविसयगेहीए, महामोहं० ॥१२॥ ११ । अबभचारी जे केई,भचारित्तई वदे । गहभेष गवां मजमे, विस्सरं नदती नदं ॥ १३ ॥ अप्पणो अहिते बाले, मायामोसं बहुं सयं । इत्थीविसयगेहीए, महामोहं० ॥१४ ॥ १२॥ | निस्सिओ उ बहती,जससाहिगमेण य| तस्स लुभइ वित्तसि,महामोहं० ॥ १४ ॥ १३ । इस्सरेणऽदु गामेण, अणिस्सरे इस्सरे कते । तस्स संपग्गहीयस्स,सिरी अतुलमागता ॥१६॥ इस्सादोसेण आहे, कलुसाऽऽतुलचेतसा। जे अंतरागं मोती, महामोहं० ॥ १७ ॥ १४ । सप्पी जथा अंहपुडं, मसारं जो विहिंसती । सेणावर्ति पसस्थारं, महामोहं० ॥ १८॥ १५॥ जे णायगं च रहस्स, णेतार णियगरस वा । सेट्टि बहुरधं हता, महामोहं ॥१९॥१२॥ बहुजणस्स नारं, दीवं ताण च पाणिणं । एतारिसं नरं हता, महामोहं० ॥२०॥ १७ । उवहितं पडिविरतं, ॥१५॥ |संजतं तु समाहितं । विउकंम धंमा भंसेज्जा, महा० ॥ २१ ॥ १८1 सहेव तणाणीणं, जिणाण परहसिणं । तेसिं अवण्णिमे याले, महा ॥ २२ ॥ १९ । नेयाउयस्स मग्गस्स, वुढे अवहरती पहुं । तं तप्पियं नो भासेति, महा.॥ २३ ॥२०॥ आयरियउबज्झाहिं, सुते विणयं च गाहिते। ते घेव विसती बालो, महा० ॥२४॥२॥
NEXPERICASSASR4-
॥१५॥