SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अतिक्रमणा अट्ठावीसतिविहे आयारकप्प ।। सूत्रं ।। २८ ।। तत्र आयारम्स पंचवीस अज्मयणाओ, धातिवं अणुग्धातियं आगेवर पापश्रुतानि ध्ययने कणत्ति विविहं निसीहं, ने अट्टाचीमं । एत्थ पडिसिद्धकरणादि जाब दुक्कडन्ति ।। मोहनीयएगुणनीसाप पावसुनपसंगेहिं।।सूत्रात पुण पावसुत एवं पगुणतीमतिविहं भवति, संजया-अट्ठ निमित्नंगाणि दिव्यं१उप्पाय स्थानानि २ अंतलिक्वं च ३। भीमं ४ अगं ५(च) सरं ६,लक्खणं ७ वंजणं ८। तत्थ एक्कक्कं तिविधं, तंजथा-मुत्तं वित्ती बत्तिय, तत्थ | ॥१४९|| अंगवज्जाणं मत्तण्ई सहम्स सुत्तं सनमहम्सा वित्ती कोडी बत्तियं. अंगस्म सतसहम्म सुतं कोडी वित्ती अपरिमिन बनियं, एते। चउच्चीमं, तथा गणितं १ जानिम २ घागरणं ३ सहमत्थं ४ घणुञ्चेदो ५. एसा गुणनीसा, जाणि वा सूयगडे भणिताणि । एत्थ पसंगा- मज्जादानिक्कमण पवनणाणि । एन्थ पाडसिद्धकरणादिणा जाव दुक्कडंनि ।। तीसाप मोहणीयट्ठाणेहिं ॥ मूत्र ॥ ताणि पुण हमाणि तीम. अह खलु अज्जो मोहणिज्जट्ठाणाई जाई इमाई-इन्थी वा र पुरिमो वा अभिक्वणं २ आयरमाण वा समायरमाणे वा मोहणि अनाए। कर्म पक्रोति, जथा-जे केह नसे पाणे, वारिमझ विगाहिया । उदाणाकस्म मारेति, महामोहं पकुवती||१सपाणिणा संपिहिताणं सोयमावरिय पाणिणा। अंतोणदंतं मारेती, महामाई पकुवती ॥२॥२। जाततेयं ममारम्भ, बहुं ओमंभिया जणं । अंतो घुमेण मारेती, महामोई० ॥ ३ ॥ ३ । सीमंमि जो पहणती, उनमंगंमि चतसा । विभज्ज मत्थगं, फाले, महामोह ॥४॥४ ॥१४॥ सीसावेतण जे केट, आवदति अभिवणं । तिव्वं अमुहमायारे, महा ॥५॥५॥ पुणो पुणो विहिणित, जो णं उचहणे जणं । कालंण अदुवंडेण. महा॥॥६। गहायारी निगहेज्जा, मायं मायाप छाय। अमन्य
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy