________________
प्रतिक्रमणा ध्ययने
॥२२७॥
अहिं च अहिं मोतुं समस्त तिविहस्स इमो परिहारो- खेनओ इत्थमतं कालतो अहोरनं, जं पुण सरीराओ चैव रणादिसु आगच्छति परियावणं विवणं वा तं असज्झाध्यं न भवति, परियावणं धयां रुहिरं चैव पूतपरियाएण ठितं, विवरणं खदिरकल्कसमाणं रसिगादिकं च मे असज्झाइयं भवति, अहवा से आगारिरितुसंभवं तिष्णि दिणा, वियायाए वा जो सावो से सत्त वा अह बा | दिणे अमज्झाइयं भवति । वियायाए कहं सत्त अड्ड वा !, उच्यते
रतुक्का || १४१३ ।। णिसेगकाले रतुक्कडताए इन्थि पसवति तेण तस्स अड्ड दिणा परिहरितच्चा, सुक्काहियत्तणतो पुरिसं पसवति तेण तस्स सत दिवसा, जं पुण इत्थिए तिन्हं दिणाणं परंण भवति तं रिडं न भवर, तं सरोगजोणित्थीएमहोरतं भवति, तस्स उस्सग्गं कातुं सज्झायं करेति । एम रुहिरे बिही । जं वृत्तं ' अहिं मोनूणं' ति तस्स इदार्णि विधी हमो भण्णति
विहे दं० ।। १४५४ ।। जति देतां पडितो मो पयनओ गवेसितब्बों, जदि दिट्ठो तो इत्यताओं परं विभिचितव्य, अह न दिहो तो उघाडयातुस्सगं कातूण मज्झायं करेनि, सेसट्ठिएसु जीवविमुक्कदिणारंभातो इत्थसतन्यंतरे ठितेसु बारस वरिसे असझाइयं । 'शामिय खुद मीनाणे' ति अस्स व्याख्या- सीताणे० ॥ २२६ ॥ भा० ॥ पुब्बई, सीताणेति मुमाणे जाणि चियगरोविनदङ्काणि न तं तु अह्नितं असज्झाइतं करेति, जाणि पुण तत्थ अण्णत्य वा अणाहकलेवराणि परिद्वविताणि अणाद्दान वा इंणादिभावेण निति क्खिता ते असझायं करेति, पाणनि मातंगा तेमिं अडंगे जक्खो, हिरिमिक्त्रोवि भण्णति, तत्थ
मानुष्या
स्वाध्यायिकं
॥२२७॥