SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्यरने ॥२२॥ यिक EXAKRRASSAXXX वा सज्जोमयअडीणि उविज्जति, एवं रुधरे य, कालतो चारस वरिसा खेत्तओ इत्यसतं परिहरणिज्जा । आषासितं॥१४५५॥ मानुप्या एतीए पुष्वद्धस्स इमा विभासा स्वाध्या___ असिवोमा०॥ १४५६ ।। जत्य सीतानहाण जत्थ वा असिओ मताणि बहणि छहिताणि आघातणंति जत्थ वा महासंगाममवा बहू एतेसु ठाणेसु अविमोहितेसु कालतो पारसबरिसे खेत्ततो हत्थसत परिहरति, सज्झायं न करेतीत्यर्थः, अह एते ठाणा दवम्गिमादिणा दड्डा उदगवाहो वा तेणतेण वृढो गामणमरे वा आवासतेण अप्पणो परिहावणाय सोधितो, सेसंति जं गिहीहिं न सोधितं, पच्छा तत्थ साधू ठिता, अप्पणो वसही समतेण मग्गिता, जं दिहं तं विगिचित्ता अदितु वा तिणि दिणे | उग्पाडणउस्सग्मं करता असढभावा सज्झायं करेंति, सारीरगाम० पच्छद्ध, इमा विमासा-सारीरंति मतगसरीरं च जदि डहरग्गामे ण निफेडितं ताव सज्झार्य न करेंति, अह नगरे महंते मामे वा तत्य वाडगसाहीती वा जाव न निफेडियं नाव समायला परिहरति मा लोगो निदुक्खत्ति उदाह करेजा । चोयग आह-साहुवसहिसमीवेण मतगसरीरस्स णिज्जमाणस्स जदि पुष्फरत्यादि किंचि पडितं तं असमाइय, वाचार्य आह-निज्जन्त ॥१४५७॥ मतगसरीरं उमयों वसहीए हत्यसतम्भंत जाव निज्जति ताव ते अमझाइयं, सेसा परवयणमणिता पुष्फादी पडिसेहेतन्या, ते असज्माइयं न भवति, जम्हा सारीरमसन्मा-IMUR२८॥ इस चठविहं-सोणिय मंस चम्म अहिं च, अतो तेसु समाओ ण वज्जणिज्जो । एसो तु० ॥ १४५८ ॥ एसो संजमघातादिओ पंचविहो असज्झातो मणितो, तेहिं चेव वज्जितो पंचहि समाओ पवति । तत्पत्ति तमि सजायकाले इमा वक्ष्यमाणा मेरति सामायारी ॥ पडिक्कमित्तुं जाय वेला न भवति ताव कालपडिलेहणाए कताए गहणकाले पत्ते गंडगदिद्रुतो मविस्मति, गहिते च, अतो ते माह समारो पातनाए महणकाले
SR No.090463
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 02
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1986
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, Story, & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy