________________
प्रतिक्रमणा ययने
1128211
PETER
21.
हितं नच्चा, णाणी णो परिदेवते ॥ १३ ॥ गामानुगामं रीयंसं अणगारं अकिंचनं । अरती अणुष्पविस्से, मं तितिकन्बे परीस || १४ || अरतिं पितो किच्चा, विरते आतरक्स्वए । घम्मारामे निरारंभे, उवसंते मुणी बरे ||१२|| संगो एस मणूसाणं, जाओ लोगांम इत्थिओ । जस्स एना परिण्णाता, सुकडं मस्स सामण्णं ॥ १६ ॥ एवमादाय मेघावी, पंकभूताओ इत्थीओ। वज्जज्ज सदा कालं, चरेज्जतगत्रेस || १७|| एग एव चरे लाहो, अभिभूत परीसह । गामे वा नगरे वावि, नियमे वा रायहाथिए || १८ || असमाणे बरे भिक्कू न य कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिनो परिव्व ॥ १९ ॥ सुसाणे सुण्णगारे वा, रुक्म्यमुले व एक्कओ । अकुक्कुओ निसीएज्जा, न य वित्तास परं ॥ २० ॥ तत्थ से अच्छमाणस्स, उवसग्गाहिधारए । संकामीतो न गच्छेज्जा, उत्ता अण्णमासणं || २१ || उच्चाचयाहिं सेज्जाहिं, तबस्सी भिक्खु थामदं । नातिचेलं विहणेज्जा, पावदिट्ठी विहणती || २२ || परिक्कुवस्सयं लधुं, कल्लाणं अदु पावयं । किमेगरार्ति करिस्सामि, एवं तस्थाहियास ॥२३॥ अक्कोसेज्जा परो भिक्खु, न तस्स पडिसजले । सरिसो होति बालस्स, तम्हा भिक्खु न संजले ॥ २४ ॥ सोलवाणं फकसा मासा, वारुणा गामकंटका । तुसिणीओ तु वेदेज्जा (उबेहिज्जा उ०) न ताओ मणसीकरे ||२५|| | हतो न संजले भिक्खु, मपि न पदोए । तितिक्वं परमं नचा, भिक्खु धम्मं विति ॥ २६ ॥ समणं संजतं दंनं, हणेज्जा कोइ कत्थई । नरिय जीवस्स णासोति, एवं पेहेज्ज संजय || २७ | दुक्करं वलु भो निच्च, अणगारस्स भिक्खुणी । सत्यं से जाइयं होड़, णत्थि किंवि अजाइतं ॥ २८ ॥ गोयरग्गपरिस्म, पाणी जो
परीषाहाः
।। १४१ ।।
143