________________
प्रतिक्रमणा यमने
॥१४२॥
सुप्पसारए । सेओ अगारवासोत्ति, इनि भिन् न चितए || २९ परेसु घासमेसेज्जा, भोगणे परिनिष्ठिते । लद्धे पिंडे अलद्वे वा णाणुतप्पति पंडिते | २० || अज्जेवाहं न लब्भामि, अवि लाभो सुए सिया। जो एव पडिसविले, अलाभो तं न तज्जय || ३१ ॥ नच्चा उत्पत्तियं दुक्थं, वेदणाए दुहहिए। अहीणो यावर पण्णं, पुट्ठो तत्थाहपास ||३२|| तेइच्छं नाभिणंदेज्जा, संचिन्तन्त्तगवेसए। एवं खु तस्स सामण्णं, जं कृज्जा ण कारण ३३॥ अलगस्स लूहस्स, संजनस्स तवस्त्रिणो । गणेसु सयमाणस्स, होज्जा गानविराहणा ॥ ३४ ॥ आतवस्स णिवासेण, अतुला होति वेदणा । एवं नच्चा न सेवनि, तंतुजं तणतज्जिता ||३५|| किलिण्णगत्ते मेघावी, पंकेण य रएण थ । गिम्हासु परितावेणं, सातं नो परिदेवति ।। ३६ ।। वेदेज्ज निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरीरभेदोत्ति, जल्लं कारण धारण ॥ ३७ ॥ अभिवाद्रणमन्मुद्वाणं, सामी कुज्जा निमंत्रणं । जे ताइं पलिसेबंति, न तेर्सि पीए मुणी ॥ ३८ ॥ अणुक्कसाथी अपिच्छे अण्णातेसी अलोलुए। रसेसु णाभिगेोज्जा, णाणुतप्पेज्ज पंडिते ॥ ३९ ॥ से णूणं मए पुरुषं, कम्मा णाणफला कहा। जेणाहं णाभिजाणामि, पुट्ठो केणइ कण्डुई ॥ ४० ॥ अह पुट्ठा (पच्छा) उदिज्जति, कंमा नाणफला कडा । एवमालासे अप्पाणं, नच्चा कम्मविवागतं ॥ ४१ ॥ निरस्थगमि विरतो, मेहुणाओ सुसंबुडो । जं सकलं नाभिजाणामि, धम्मं कल्लाणपावगं ॥ ४२ ॥ तवोषाणमादाय, परिमं पडिवज्जओ । एवंपि मे विहरओ, उमत्तं न नियहती ॥ ४३ ॥ नत्यि नूणं परे लोए, हड्डी बावि तदस्सिणो । अदुवा वंचितो मेति, इति भिक्खु न चिनए || ४४|| अभू जिणा अस्थि जिणा, अदुषावि भविस्सति ।
144
| परीषद्दा:
॥१४२॥