________________
प्रतिक्रमणा ध्ययने
॥२३०॥
गुरु सामाइये करेता योनिरामिति भणित्ता ठिता उत्सग्गं ताहे पुरुषडिता देवसियातियारं चितेंति, अण्णे मणंति- ताहे गुरु सामाइयं करेति ताहे पुण्यडियावि तं सामाइयं करेंति, मेमं कंटं । जो होज्ज० ॥। १४६४ || परिसंतो श्राघूर्णकादि, सोपि सज्झायत्राणपरो अच्छति, जाहे गुरु दंति ताहे तेऽवि वालादिया ठंति । एतेण विधिणा- आवासं० || १४६५ ।। जिणेहिं गणधराणं उत्रदिहं ततो परंपरएण जाव अम्हं गुरुवदेसेण आगतं तं का आवस्सगं अष्ण निष्णि युतीओ करेंति, अहवा एगा एगसिलोड्या चितिया विसिलोइया तझ्या तिसिलोइया, तेर्सि समतीय कालवेलपडिलहणविधी इमा कातन्त्रा, अच्छतु ताव विही, इमौ कालमेदो ताव कचति
दुविधो० ॥ १४६९ ॥ पुत्रद्धं कंठं जा अतिरित्तवसही बहुकप्पडिगसेविया य मा घेघमाला, ताए णितअतिताणं घट्टणपडणादि वाघातदोमो सडकहणेण य वेलातिक्कमदोसो एवमादि । वाघाते० ।। १४७० ॥ तम्मि वाघातिमे दोणि जे कालप डियरगा ते णिग्गच्छति, तेर्सि नतिओ उवज्झायादि दिज्जति, ते कालग्गाहियो आपुच्छणं दिसावणं कालपत्रेदणं च सव्वं तस्मैत्र करेंति, एत्थ गंडगदितो न संभवति, इतरे उवउत्ता निति, मुद्धं काले तस्सेव उवज्झायस्स प्रवेदिति, ताहे डंडधरगो वाहि कालपडियरगो चिठ्ठति, इतर दुयगादिवि अंतो पविसंति, नाहे उवज्झायस्स समीवे सब्वे जुगवं पट्टवेंति, पच्छा एगो नीति, दंडधरो अतीति तेण पडुविने सज्झायं करेति, 'निव्वाघाते' पच्छद्धं, अस्पार्थ:- आपुच्छण० ॥ १४६८ ।। निव्वाघाते दोणि जणा गुरुं पुच्छंति कालं घेच्छामो?, गुरुणा अम्मणुष्णाता किलिकंमंति वंदनं कातुं डंडगं धेनुं उवउत्ता आवस्तिमासज्ज करेता पमज्जेता व गच्छेति, अंनो जदि पक्स्तुति पर्डीत वा बन्यादि वा विलग्गति किनिकम्मादि किंचि विवहं करेति तो कालवाघातो,
आवश्यकविधिः कालग्रहणं
॥२३० ॥