________________
Aware
अतिक्रमणा । इमा कालभूमीए पडियरणविधी-इंदिगहि उवउत्ता पडियरंति, दिसत्ति जत्य चउरोवि दिसाओ दिसंति, उर्दुमि जदि तिण्यिा लाकालग्रहणं
| तारा दिसति,जदि पुण अणुवउत्ता अणिटो वा इंदियविसओ विसत्ति दिसामोहो दिसाओ तारगाओ वा ण दीमति वासं वा ॥२३॥
पडति असमाइयं वा जान तो कालबहो । किंच-जदि पुण० ।। १४६९ ॥ तेर्सि चेव गुरुसमीवानो कालभूमि गच्छंताण अंतरे I# जदि छीतं जोती वा फुसनि ना नियति, एवमादिकारणेहिं अव्याहता ते निव्वापातेण दोवि कालभूमिं गता संडासगादि | | विधीए पमज्जिमा निमण्णा उद्घाहिता वा एक्केको दो दिसाओ निरिक्संतो अच्छति । किंच-तत्थ कालभूमीए ठिता सज्झाय.
॥ १४७०।। तत्थ समायं अकरता अच्छंति कालवेलं च पडियरन्ता, जदि गिम्हे तिणि सिसिरे पंच वासासू सत्त कणगा (पेक्खेज्जा तथावि नियनंति,अहवा निवाघानेण पत्ता कालम्गहणवेला तो ताहे जो डंडधारी सो अंतो पविमित्ता साधुसमीपे मणतिबहुपडिपुण्णा कालबेला मा बोले करेह, रत्थ मंडगोचमा पुवमणिता कजति, आघोसि ॥ १४७१ ।। जहा लोगे गामादिगंडगेण आघोसिते बहूहिं सुने थोयेसु असुतेसु गामादिवितं अतेसु डंडो भवति, बर्हि अमुते गडगस्स डंडो पडति, नहा | इहंपि उवसंहारेतब्वं, ततो डंडघरे निम्गते कालग्गाही उत्थेति । सो कालम्गाही इमेरिसो पियघमो० ॥ १४७२ ।। पियधमो
दढधम्मो य, एत्य चतुमंगो, नन्थिमे पढममंगेनिच्चं संमारभयुबिग्गचिसो संविग्गो, बज्ज-पावं तस्स मीरू वज्जमीरू, जया हैं तं न भवति तथा जयति, पन्थ कालविधिजाणको खेतण्णो, ससमतो- अभीरू, परिसो साधू कालं पडिलहेति, जग्गनि गृहाति
॥२३॥ | चेत्यर्थः, तेय ने बेलं पडियरंता एमेरियं कालं तुलेंनि-काल संझां०॥ १४७३ ॥ संझाए धरतीए कालग्गहणमाढतं, कालग्गहणं संग्राए व जं सेमं एनो दोषि जथा मम ममप्पति तथा कालवेलं तुलेंति, अहया निमु उतरादियासु समझं गेहंति, चरिमत्ति
SESASTER