________________
%
वन्दनाध्ययन चूर्णी
%
*
ICE
मंगो, पउत्थे मंगे कितिकमफलं भवतीति, सेसएसु भयणा । तथा 'संजतं समं पाचोवरतं, तहा 'सुसमाहित' मुटु समाहित सुसमाहितं णाणदंसणधरणेसु समुज्जतमितियावत् , को य सो एवंभूतः १, जो पंचसमितो तिगुतो अङ्कहिं पक्ष्यणमाताहि ठितो असजम दुगुंछतिति, एवंगुणसपउत्ता वंदणिज्जा, ण पुण जे समणा मेघावी संजता जाव दुगुंडगा इव प्रतिमासंते, जहा णिण्हगा, जेण ण ते इद महारगाण सकलं मेरं घावोतित्ति ॥ कि च-इमेवि पंच ण वंदियवा सपणसरेवि सति, जहा आजीवगा ताबमा |
परिष्वायमा तच्चणिया,रोडिया समणा वा इमं सासणं पडिसना,ण य ते अमतित्थे ण य सतित्पे,जेविसतिरथेन प्रतिज्ञामणुपालयंति माधि पंच पातत्यादी दिसध्या । एत्थ दारगाथा
पंचहं कितिकम्म ॥ १२-॥ १११९ ॥ गणु किं जातं ? जे एते ण वंदिज्जति ओबाते?, पासस्थादी० ॥१२-८॥1 ११२०॥ एते चंदमाणस्स णेच कित्ती- अहो इमो विणीआत्ति एवमादि, अकित्ति पुण आवहति ते बंदतो, जहा एरिसो महप्पा " रतो एवं एते बंदति, नूर्ण एमवि एरिसोत्ति अकित्ती भवति, णिज्जरा होज्जा सावि पत्थि, कह', ते जिणाणं अणाणाए बहूति, ते वैदमाणम्स जिणाणं आणावतिक्कमेणं कम्मं वज्झति, कतो णिज्जरा, एवं च काइया चेट्ठा णिरत्था णाम कुणति ते देतो, तहा कमबन्धं च, जतो आणादीया दोसा, कहते भगवतो अणाणाए बदमाणे अबदणिज्जे वेदमाणस्स आणालोबो, सो अवंदति पासत्यादि, ते बंदिज्जमाणे दखूणं सेहस्स वा सस्स चा परिगमणादयो दोसा भवेज्जा, ज ते गया काहिति
सो तस्स उपरि कमचंपोति, तदणुमतिमादीहिं संजमादिविराषणा, एवं विमासा, पसरा संसारं च सुचिर हिंडिहिति। एसो वैदमामाणस्स दोसो, जो पूण तेसु लागेसु वमाणो वंदावेति तस्स इमे दोसा