________________
वन्दनाध्ययन
चूर्णी ॥१९॥
KHABHERE
इवाणिविणायक लिनयनं विनयः, दध्वविनयो विभासियम्बो,भावे य । तत्थ सामपालगा उदाहरणं चारवनी वासुदेवो, वन्यानेमी समोसढो, वासुदेवो भणति-जो कल्लं सामि पढम वंदनि सो जं मग्गति तं देमि, संबेण य सयणिज्जाओ उट्वेत्ता वंदितो, वन्याः पालतो रज्जलोमा एमिग्घेणं आसेणं पए मतो वंदति, मो य किर अभवसिद्धिओ वंदति, हियएण अक्कोमति, वासुदेवो | गतो, पुच्छति-केण तुम्भे पढमं बंदिया', सामी मणति-दबतो पालएणं, मावतो संवणं, ताहे संबस्स दिषं । एवं भाववंदणएण वंदितव्वं ।
एवं कितिकम्मं कातबंति दिङ । तत्थ इमाणि दाराणि-कस्स केण काई कतिलुत्तो कतिओणयं कतिसिर कतिहि व आवस्सएहि परिसुद्धं कनिदोमविप्पमुक्कं कीस कीरतित्ति दाराणि कीसत्ति दारं, कास कितिकम्म, कास ण कायध्वंति, तत्य ताव है। इमर्सि ण कायस्वं- असंजताण ण कायवं, जदि ते पुन्छ पुज्जा आसी, कतो?, मातरं पितरं गुरुं सेणावति पसरथारो रायाणं देवताणि य, माया ताव लोगे देवत, सा ण वंदितवा असंजयनि, एवं पितावि, भानावि, गुरूणायपिनियओ मातुलओ ससु. रओ एवमादि, उवज्झातो वा मिण्णकलादिसु होज्जा, सेणावती जहा गणराया.पसत्थारो जे पसत्थेहिं कंमेईि अत्यं उबणिज्जति | जहा सत्यवाहादओ, राया पंचमो लोगपालो, देवताणिवि ण वद्वृति, किमंग पुण मणुया, चसदेण पुन्वं जेहिं कला गाहितपुच्चा अचतिस्थियावि, जनिवि ने लोहए धम्मे ठिता तहवि ण व बंदियब्वा । केसि पुण कायर्व कितिकम्मति !, मण्णनि
समणं बंदज्जः ॥ १२ ॥ १११८ ॥ 'श्रम तपसि खेदे च श्राम्यतीति श्रमणः ते बंदेग्ज, केरिस ! 'मेघावि' मेरया पावतीति मेधावी, अहवा मेधावी- विज्ञानवान् तं, पाठांतर वा समणं वंदेज्ज मेघावी, तेण मेघाविणा मेधावी वंदितव्यो, चउ