________________
वन्दनाध्ययन
चूण
॥ १८ ॥
फेडओ, तेण स्त्रो आकूतं णाऊणं घरं गतेण भणिता, जहा-पज्जर्ण करेद्दित्ति, सा उडिता, कोलिया ! अप्पाणगं ण याणसित्ति, तेण उट्ठेऊणं रज्जुणा पहना, कुवेती रंनो मूलं गता, पादपडिता भणति अहं तेण कोलिएण इता, राया भणति तेण चैवास मते मणिया सामिणी होहित्ति, तो तुमे दासन्तणं मग्गितं, अहं एसाई ण वसामि सा मणति एताई सामिणी होमि, राया भणतिजति वीरओ संमणिहिनि, मोइया, पव्वतिया । अरिद्वणेमिसामी समोसरितो राया णिग्गतो, अट्ठारसवि समणसाहस्सीओ वासुदेवो वंदे कामो मद्दारयं पुच्छति अहं साह कतरेण वंदणएगा वंदामि ?, केण पुरुमि- दव्ववंदणणं माववंदणण, सो भणति जेण तुम्मे बंदिता होह, सामी मणति भाववंदणएणं, ताहे सच्चे साहुको बारसावलेणं वंदणएणं वंदति, रायाणो परिसंता ठिता, धीरतो वासुदेवाणुवन्तीह वंदति कण्हो बद्धसेतो जातो, भट्टारओ पुच्छिओ जहा अहं तिहिं सङ्केहिं संगामसएहिं ण एवं परिसंतोम्मि, सामी | भणति तुमे खतियं संमसं उप्पाडितं, तुमए एयाए सद्धाए तित्थकरणामगोतं कंमं णिव्वत्तियं, यदा किर विद्धो सि तया जिंदणगरहपाए सत्तमा पुढवीए बद्धेललयं आउयं उच्वेदतेणं तच्चं पुढविमाणितं, जदि आउयं घरंतो तो पढमढविमाणेतो, अने भतिइद्देव वदतेति भावकितिक्रमं वासुदेवस्स, दब्वे वीरगस्स ॥
वार्णि गामं, पुरस्तात् पूज्जा पूजा, दव्बपूया णिण्हगादीणं, भावपूया परलोगट्टिताणं । तत्थ उदाहरणं दो क्षेत्रगा, तेर्सि अक्शिणा गामा, तेर्सि सीमाणिमितं मंडणं जातं, ताहे ते नगरं रायसमीवं संपत्थिता, तेहिं साधू दिडो, तत्थ एगो भगति साधुं हवा धुवा सिद्धिति पदाहिणं काऊ वंदिता गतो । वितिओवि तस्स किर ओग्धयं करेति सोऽवि वंदति तं चैव मणति, वबहारे आबद्धे जितो, दन्त्रपूया तस्स, इतरस्स भावपूया ॥
चन्दनादिषु दृष्टान्ताः
।। १८ ।।