________________
F
प्रतिक्रमणा ध्ययने
1129811
जोषिणा पेच्छति न बोलेति खई, ताहे कुमारा मर्णति-तुम्भ निमित्तं इमं आवदि पत्ता, तांचि च्छति, ताई ते सेयणएव उतारिया, सोम ताए खट्टाए पडितो स्तणप्पभाए उपवण्णो । तेवि कुमारा सामिस्स सीसात बोसिरन्ति, देवताए हरिता । तहवि नगरी न पडति, कोणिकस्स चिंता नाहे कुलवारकस्त रुट्ठा देवता आगामे भणति समणे जदि कूलवालए, मागहियं गणियं लमेहिनि तद लाय असोगचंदए, बेमालिं नगरिं गहेस्सती ॥ १॥ तं सुनओ चैव पं गतो, कुलवारगं पुच्छति, कहितं मागहिया सदाविता, विडसाविगा जाता, पधाविता । तस्स उप्पसी - जधा नमोक्कारे । सिद्धसिलगमण खुट्टग पडिणिय मिललेोहणा य विभो । सावो मिच्छावादित्ति निग्गतो कुलवालवती ॥ १ ॥ नाबस पल्ली नदिवारणं च कोधो प कोणिए कहणं । मागहियगमण वंदण मोदग अतिसार आणणना ॥ २ ॥ परिचरणी भासणता कोणिय गणिकति गमण निग्गमणं । वेमाली जह पेप्पति उदिम्ब जा ता गवेमामि || ३ || वेसालि गमण भग्गण सातिं| कारवण करण मा तुट्ठा। धूभ गरिंदणिवारण हग निक्वालण पलातो ॥ ४ ॥ पडिआगमनं रोहण गद्दर्भहलबाइणापतिष्णा य । बेडगनिग्गम वहपरिणता य माता उवाली ॥ ५ ॥ कोमिको मह- चेक ! किं करोमि १, भणति जाब पुक्खरिणीतो उडेमि ताव नगरीं मा अतीहित्ति, तेण पडिवणं, चिडओ सम्बलोहमिगं पठिमंगले मंघि ओतिण्यो, धरणेणं समवणं णीतो कालगतो देवते गतो । विसालीजणो सब्बो महिस्सरेण मेमालवतिणं साहारियो । को माहिस्सरोति, तस्से स्म धृता सुजेद्वा वेरणं पव्वता सा उवस्मयस्स तो आतादेवि, इतो व पेढालो परिब्वायओ सो विज्जामिद्धो बिज्जाओं दातुकामो पुरिनं मग्गति जदि प्रमचारिणी होज्जा तो मो सुंदरे होज्जा,
·
à
.
महेश्वरोत्पचिः
॥१७४॥