________________
चूर्णिः
& विलितोय एगढाणागइनो ग आयविलितो य निव्वीतो य आयविलियो य, एवं चउत्थमत्तिएणवि भंगा, एवं छट्ठमनिएणवि है।
पारिष्टाप्रत्याख्यान | मैगा, एवं एगट्ठाणगतित्तणवि गर्व एगासणगत्तणवि एवं णिचीएणवि णायला, एवं आयंधिला मासियच्या जथाविधि, अण्णे 41
साथ पनिकी मणति-एस्कासंणगादिसु जेसु पारिट्ठावणियाकागे मणति सो कैसिंचि दायव्यो,केरिस वा पारिष्ठावाणिवं दायचं तदर्थमिदमुच्यते
आयंबिलंणायंपिल ।। १७०६ ।। एक्को आयंबिलितो एको य अणार्यविलिओ एतेसिं कस्स दायब्वं पारिठावणियं , ॥३२॥
आयनिलियस्स दायब्वं, दोषि आयंरिलिया होज्जा, तेसि एको बालो एगो बूढो कस्स दायव्वं ?, बालस्स दायच्वं, दोवि वाला ऐगो संहू एगो असह, असहस्म दायब्ब, दोवि असहू एगो हिंडतो एगो अहिंडतो, अहिंस्पस्स दायचे, दोवि हिंडया एगो दीवि वा अहिंडया, एगो पाहुणो एमो वत्यचओ, पाहुणगस्स दायत्वं । एसा एगा आवलिया । अहवा दोवि वृद्धा होज्जा, | एत्थंवि सघुयादीहि जाच पाहुणतो, एवं उत्थमचीएणवि चालादी यष्वा, सयथवि असहमादी गेयध्वं । तहेव छमतीएवि । अममतियस्स पारिद्वावणिया ण दिज्जति. किं कारणं, तस्स तं सीजोणादि यच्छतस्स पढम पेज्जाति उण्डयं दिज्जति, से पुण विमई, केंति आयरिया अट्ठमा पमर्णप्ति केति दसमादि,जेमि अदुर्म अविय सेसि अट्टमेण य वायव्य, एवं एकासणतोवि,
एंगठाणेषि, णिविषयएवि । इयाणि संजोगो आयंबिलिएणं चउत्थमत्तिएणयि, बालादी सहेष जाव पाहुणए, एवं आयंबिलिएप IMIमुमतिएण य, एवं एक्कामण एगठाणणिवीया जाव हेच छद्रमतीएक णेयध्वं जाव णिव्यीयं, ताहे अहमेण जाव णिन्वीतं । * ॥३२॥
साहे एक्कासंगएणवि एकठाणेषति । ते पुण पारिडावणिय जदि एवं भवेज्जा तो इज्जति-विहिमहितं चिहिमुत्तमेस, तस्थ विषिगहित मिक्खे हिंडतेहि अलुद्धेहिं संजोयणादोसविपनदेहि उग्गमिये, पच्छा मंडलीए पतरकडगच्छेबसीहखदिएण पा
321