________________
प्रतिक्रमणा ध्ययने ||१२६॥
हाणीए वा अण्णतराई चेहयाई पुरतो कार्ड अण्णतरे अचित्ते पोरमले निज्झायमाणस्स उत्ताणगस्स वा पासियल्लिस वा णिसज्जि तस्स वा ठाणं ठातित्तर, तत्थ दिव्या मणूसा रिक्खा वा उवसग्गा पयालेज्ज वा पांडेज्ज वा णो से कप्पति पयलित्तए वा पवडितए वा, तत्थ उच्चारपासवर्ण उच्चादिज्ज णो से कप्पति उच्चारं पासवणं च गिव्हित्तर वा पगिरिहत्तर वा कप्पति से पुत्रडिलेहितंसि डिल्लमि उच्चारपामवणं परिवेत्तए, आहाविहमेव ठाणं ठाहचए एवं खलु एसा पढमा सत्तराईदिया । एवं बीया ततियावि, णवरं गोदोहियाए वा वीरामणियस्य अंबखुज्जगस्स वा ठाणं ठाइए, संसं तं चैव जान अणुपालिया यावि भवति । एवं अहोराविंदिया, परं छणं भवेण अपाणएणं चहिया गामस्स वा जाव राहाणीए वा ईसि दोवि पादे साहद्दु कम्पारितपाणिस्स ठाणं ठाइलए, सेमं तं चैव जाव अणुषालिता यावि भवति, एगरातियं भिक्खुपडिमं पडिवण्णस्स अणगारम्स निच्च बोसकट्टाएणं जाव अहियामेति, कप्पति से अट्टमेणं मत्तेणं अपाजणं बहिया गामस्स वा जाव रायहाणीए वा ईसी पन्भारगतेण एवं खलु मूलगताए दिडीए अणिमिसनयणे अहापणिहितेहि गतेहिं सम्बिदिएहिं गुत्तेहिं दोवि पाए साइद बग्घारितपाणिस्स ठाणं ठाइए. नवरं उड़यस्स वा लगेडसाइयम्स वा डंडातियस्स वा ठाणं ठाइए तत्थ से दिव्यमाणुसतिरिक्खजोणिया जान आधाविधिमेव ठाणं ठाहनए, एगराइयंणं भिक्खुपाडिमं संमं अणणुपालेमाणस्स अणगारस्म इमे तओ ठाणा अहिताए असृमाय अखमाए अणिस्सेमाए अणाणुगामियत्नाए मति, तंजहा- उम्मायं वा लमेज्जा दीहकालियं वा रोगायक पाउणेज्जा केवलिपण्णत्ताओ धम्माओ वा मिज्जा, एमराइयं णं भिक्षुपडिमं सम्मं अनुपालेमाणस्स अणगारस्स इमे तो ठाणाओ हिताए जाव आणुगामिनाए मर्वति, तंजथा- ओधिण्णाणे वा से समुप्पज्जेज्जा, मणपज्जवणाने वा से समुप्पज्जेज्जा, केवलणाणे वा से
भिक्षुप्रतिमाः
॥ १२६ ॥