________________
प्रतिक्रमणा ध्ययने
॥१२७॥
असमुपणपुत्रे समुपज्जिज्जा । एवं खलु एसा एगराईदिया भिक्खुपडिमा अहासुतं अथाकप्पं अहामग्गं अहातच्च संम कारणं फासिया पालिता सोहिना तीरिता क्रिट्टता आराहिता जनाए अणुपालिया पावि भवति । एवाओ खलु ताओ घेरेर्हि भगवते वारस पडमाओ पण्णत्ताओति । एवं जहा दसासु । एतासु पडिसिद्ध करणादिणा जाव जो मे दुक्कडंति । तेरस किरियाठाणेहिं । तथा सावतीतिक्खावं, तंज- अट्टाउंडे १ अगडाउंडे २ हिंसाडे ३ अंकम्हाउंडे ४ दिडीचिप्यरिवासियाडंडे ५ मोसमसिए ६ अदिष्णादाणवत्तिए ७ अज्मत्थिए ८ मानवत्तिए ९ मित्रदोसवतिए १० मायावत्तिए ११ लोमलिए १२ ईरियारहिए १३ । पढमे डंडसमायाणे अडाडंडवत्त्रिया आदिज्जति से तथा नामए केह पुरिसे आयहेतुं वा मृतहेतुं वा जाव जक्खहेतुं वा तं डंड तसथावरेहिं पाणेहिं सयमेव णिसिरति अमेणं वा णिसिरोधति णिसितं वा अनं समजुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जेति आहिज्जति । पढमे डंडसमायाणे अड्डाउंडवत्तिएत्ति आहिते १। अहावरे दोघे उंडसमायाणे अण्डा उत्तिएत्ति जाहिजति से जथानामए कई पुरिसे जे इमे तसा पाणा मर्वति ते जो अच्चाए जो अजिणाए जो मंसाए णो सोणियाए णो हिययाए पो पित्ताए जो बसाए जो पिच्छाए जो पुच्छाए णो वालाए मो सिंगार णी विसानाए णो दन्ताए णो दाढाए णो णहाए णो ण्हारुणियाए गो अड्डीए गो अडिमिंजाते तो हिंसीसु मेति को हिंसेति मेति नो हिंसिमुत्ति मेति ते णो पुत्तपोसणयाए णो पसुपोमजताए णो अगार परिबृहजताए जो समणमाहणवत्तियहेतुं नो तस्स सरीरस्म किंचि परितातिसा भवति से हंता छेत्ता मेता लुंपतिता विलंपत्तित्ता उद्दवदत्ता उज्झिउं कलेवरस्सामागीमवति, अपडाउंडे०से जथा नामए केह पुरिये जे इमे श्रावण पाणा भवति, तंजथा इक्कटाह वा कठिणाति वह जंनुयाति वा
क्रियास्थानानि
॥१२७॥