________________
प्रस्थाख्यान
चूर्णिः
॥२७१॥
पटुट्ठाए कोलाहलो कतो, रण्णा वज्यो आणतो, णिज्जमाणो मज्जाए से मिचवतीए साचियाए सुतं सुव्वाणजवखस्सा राहणाकाउ 'स्सग्गं ठिता, सणस्तथि अखंडाधि ने बसी वाहिओ, सव्वापजक्खेण पुष्पदामं कतो, सुको रण्णा पूजितो, ताहे मितवतीय पारितं । तथा सोदामनि मोदासो राया जथा णमोक्कारे खग्गत्यं, भण्णति कोइ विराधितसामण्णो खग्गो मनुष्यष्णो बढाए मारेति, साधू पधाविता, तेण दिट्ठा, आगतो, इतरेवि काउस्सग्गेण ठिता, ण पहवति, पच्छा दण उत्रसंतो। एतदैहिकं फलं, णिज्जरा देवलोगो सुमाणुमन त्र्वाणयमणं, कहं १, तत्थ गाथाओ- जह करकयो णिर्किनति दारुं पत्तो पुणोषि बच्चो० ॥ २३७ ॥ भा० ॥ काउस्सग्गे जह सुनिस्स० ॥ १६४ ॥ इमा काउस्सग्गे परंपरमुदवेली जथा
संवरेण भवे गुत्तो, गुत्तीए संजमुत्तरो । संजमेण नयो होति, तवातो होति णिज्जरा ॥ १ ॥ णिज्जराऽहं कंम, खीयते कमसी सदा । आवासगेसु जुत्तस्स काउस्सग्गे विसेसओ ॥ २ ॥ गया इच्छितवा, तत्थ गाथाओ २ पूर्ववद् ॥
काउस्सग्गणिज्जत्तीचुणी सम्मत्ता ॥
अथ प्रत्याख्यानाध्ययनं मणितं पंचमज्झयणं, इदाणिं अहं पञ्चकखाणज्जायनं मन्नति, अस्य चायममिसंबंध: जावइस पत्युत, तत्थ य जथा सावज्जजोगा त्रिरतिमादीणि पचकालमवस्सं कामव्वाणि, एवं पञ्चक्लाणमवि पत्तकालमवस्सं काव्यमिति एवं वमिज्जति । पामातिय आवम्स ये य अंतिम काउन्सगं कातुं पञ्चखाउब्वं हिदए ठनेचा उस्सारेतुं भउबीसत्यय
प्रत्याख्यानस्य भेदाः
॥२७१ ॥