________________
प्रतिक्रमणादिषा- देशसमितक्रिया सर्वसामनक्रिया, प्रेक्षकान् प्रति यत्रैकदेशेनागमो भवत्यसयताना सा देशमामतक्रिया,सर्वसामन्तक्रिया यत्र 31 क्रियाध्ययने
विचार सर्वतः समंतात्प्रेक्षकाणामागमो भवनि सा सर्वसामन्तक्रिया १२१ अनुसरक्रिया पर संपतानापानं पालसगुण्डने संपातिमस-| ॥९॥
स्वांना विनाश इति १३१ अनाभोगक्रिया द्विविधा-आदाननिक्षपणानामोगक्रिया उत्क्रमणानाभोगक्रिया तत्रादान० रजोहरणपात्रचीवरादिकानामप्रन्युपेक्षितानामप्रमार्जितानामनाभोगनादाननिक्षेपो, उत्क्रमणानामोगक्रिया लंघनप्लवनधाचनसमीक्षागमनागमनादि १४ | स्वहस्तक्रिया दुविधा- जीवस्व. अजीवस्व०जीचं स्वहस्तेन ताडपति,वस्खं पात्र वा०१५ | निसर्मक्रिया द्विविधा-जीवनिसर्गक्रिया अजीवनिमर्गक्रिया, नत्र जीनिसर्गक्रिया जीवं निसृजति, अजीवनि पात्रं वा धीवरंबा१६ । वियारणक्रिया द्विविधाजीववियारणकिया अजीबवियारणक्रिया, जीवमजीवं वा अभासिएमु विक्केमाणो दोभासिओ वियारेति, अहवा जीवमजीवं वाटू विदारयतीति१७ आज्ञापनक्रिया नाम स्वपुत्र शिष्यं वा आज्ञापयति१८अनवकांधक्रिया द्विविधा-स्वात्मानवकाक्षक्रिया परान्मानवकांक्षक्रिया,तंत्र स्वात्मना न्पककरोनि येनात्मानं नावकांक्षति अपना तदाचरति येन परं नावकोक्षति १९ आरंभक्रिया द्विविधाजीवारंभक्रिया अजीवारंभक्रिया,तत्र जीवारंभक्रिया जीवानारमते.अजीवारंमक्रिया अजीवानारमते२० परिग्रहक्रिया द्विविधा जीवपरिग्रहक्रिया अजीवपरिग्रहक्रिया२१। मायाक्रिया द्विविधा-आत्मवक्रीकरणमायाक्रिया परवक्रीकरणमायाक्रिया २२ । रामक्रिया द्विविधा-भायामिता लोमाश्रिता वा, अहवा तवचनमुदाहरति येन परस्य राग उत्पधते २० षक्रिया द्विविधा-क्रोधाश्रिता
॥९ ॥ मामाश्रिता च,कोषक्रिया आन्मना क्रुध्यति, परस्य वा क्रोधमुत्पादयति, मानक्रिया स्वयं माधति परस्य वा मानमुत्पादयति२४॥ अप्रत्याख्यानक्रिया अविरतानामेव, न क्वचिद्विरातिरस्तीति २५ । एताः पंचविंशतिः क्रिया आश्रवभूता भवतीत्येवं वाध्वं ।
ARA%EORA