________________
प्रतिक्रमणा M नेनाधिकरणक्रिया, तत्र निर्वतननाधिकरणक्रिया द्विविधा-कुलगुणनिवर्तनाधिकरणक्रिया उत्तरगुणनिर्वर्तनाधिकरणक्रिया, तत्र
क्रियाH Aमूलगुणनिर्वर्तनाधिकरणक्रिया पंचानां शरीरकानां निर्तन, उत्तरगुणनिर्वर्तनाधिकरणक्रिया हस्तपादांगोपांगानां निर्वर्तनं, अहवा विचार
मूलगुणनिर्वसनाधिकरणीक्रया अमिशक्तिमिडमालादीनां निर्बर्तनं, संयोजनाधिकरणक्रिया तेषां वियुक्तानां संयोजनमिति, अहवा ॥ ८९॥ संयोगः विषगरहलकूडघनुयंत्रादीना, निर्वर्तनाधिकर० द्रव्येण कालकूटमुद्गरादीना ६१ प्रादोषिका द्विविधा- जीवादोषिका अजीव
प्रादोषिका च, जीवप्रादोषिका पुत्रविण्यादौ कलत्रे वा प्रदोषं गच्छति, अजीवप्रादौषिका अस्मना कंटकेन वाऽम्याहतः अस्मान | 21 लटके वा प्रदोष गछति ७ । परितापनक्रिया द्विविधा वदेहपरितापनक्रिया परदेहपरितापनक्रिया, परस्य देहं दृष्ट्वा स्वदेइंद
ताडयति, परदेहपरितापनक्रिया पुत्र शिष्यं कलत्रं नाडयति ८। प्राणातिपातक्रिया द्विविधा- सदेहव्यपरोपणप्राणातिपातक्रिया है।
परदेह०, तत्र स्वदेहल्यपरोपणक्रिया यत् स्वर्गहेतोः देहं परित्यजनि गिरिशिखरे,प्रज्वलित वा हुतवहं प्रविशति,अंभासे वाऽऽत्मानं है परित्यजति, आयुधेन वा स्वदेहं विनाशयति, परदेहव्यपगेपक्रिया अनेकविधा, तद्यथा-क्रोधाविष्टः एवं मानमायालोममोहा०,को
धेन रुष्टो मारपति, एवं मानेन मत्तो मायया विस्वासन लोभेन लुब्धः शौकरिकवत् मोहेन मूढः संसारमोचकवत् , ये चान्ये धर्मनिमित्तं प्राणिनो व्यापादयति । दर्शन क्रिया द्विविधा-जीवदर्शन किया अजीवदर्शनक्रिया, नरेन्द्राणां निर्गमप्रवेशनस्कन्धावारप्रद
नं तथा तालाचराणां विभूषितानां च प्रमदानां संदर्शनं, अजीवदर्शनक्रिया चित्रकर्मपुस्तककर्मग्रंथिमवेढिमदेवकुलारामोद्यानसमा- ॥८९॥ प्रवासु दशनोधम इति १० पर्शनक्रिया द्विविधा-जीवस्पर्शनक्रिया अजीचस्पर्शनाक्रया, तत्र जीवस्पर्शनाकिया खानपुंसकं वा टू स्पृशति, संपट्टयतीत्यर्थः,अजीवस्पर्शनक्रिया मुखम्पार्थ मृगलोमादिवबजातं मुक्तकादि वा रत्नजानं स्पृशनीति११॥ सामंतक्रिया