________________
विचारः
***
अतिक्रमणा ४ महत्थपरिताचणिगा जोमहत्थपरितावाणिगा य, सहत्थपरितावाणिगा २ अट्ठाए अणडाए य | एवं गोसहन्थपरितावणिगावि ४ ।। क्रियाध्ययने
एवं पाणातिपातकिरिया जथा परितापणिगाएताहि पंचहि पंचवीम किरियाओ सचिताओ, तंजथा-मिथ्याक्रिया १ प्रयोगक्रिया २ ॥८८॥
| समुदाणक्रिया ३ ईयोपधिका ४ कायिकी ५ अधिकरणक्रिया ६ पाउसिया ७ परितावणिया ८ प्राणातिपातक्रिया ९ दशेनक्रिया १० | स्पर्शनक्रिया ११ सामन्तक्रिया १२ अनुपातक्रिया १३ अनाभोगक्रिया १४ स्वहस्तक्रिया १५ निसर्गक्रिया १६ विदारणक्रिया १७
आज्ञापनक्रिया १८ अनवकांक्षक्रिया १९ आरंभक्रिया २० परिग्रहक्रिया २१ मायाक्रिया २२ रागक्रिया २३ द्वेषक्रिया २४ अप्र-त. त्याख्यानक्रिया २५ इति ।। नत्र मिथ्याक्रिया त्रिविधा-हीनामध्याक्रिया अधिकमिथ्याक्रिया तव्यतिरिक्ता मिथ्याक्रिया, तत्र हीनमिथ्याक्रिया तंजथा-अंगुष्ठपर्वमात्रो यात्मा यवमात्रस्यामाकतंदलमात्री वालाग्रमात्रः परमाणुमात्रः हृदये जाज्वल्यमानस्तिष्ठति भूललाटमध्ये वा इत्यादि, अतिरिक्तमिभ्याक्रिया-पंचधनुःशतानि सर्वगतः, अकर्ता अचेतन एवमादि, तद्व्यतिरिक्त क्रिया नास्त्यात्मा आत्मीयो वा मावः नास्त्ययं लोको न परः भाचा निःस्वभावाः इत्येवमादि । प्रयोगक्रिया त्रिविधा-कायप्रयोगक्रिया वाक्प्रयोगक्रिया मणप्रयोगक्रिया, तत्र कायप्रयोगक्रिया प्रमत्तस्य गमनागमनाकुंचनप्रसारण क्रियाचेष्टा कायस्य, वाक्प्रयोगक्रिया मगवन्द्विर्या गर्हिता भाषा तो भाषा स्वेच्छया भाषनो, मनःप्रयोगक्रिया आरौद्राभिमुखो इंद्रियप्रसृतो अनियमितं मन इति २।
समदानाक्रिया द्विविधा-देनोपपानसमु० सर्वोपपातसमु०, नत्र देशोपघातसमु० इंद्रियदेशोपघातं कुरुते, सर्वोपघातसमु०मर्वप्रकारेण &ाद्रियं विनाशयति ३ । इयोपथक्रिया द्विविधा-वध्यमाना वेधमाना ४ काइया द्विविधा-अनुपरतकायक्रिया दुष्प्रयोगिका, मिथ्याशरष्ट्यादीनां अनुपगतका क्रिया, प्रयोगिकाक्रिया प्रमत्तर्मयतानां ५। अधिकरणक्रिया द्विविधा-निर्वतनेनाधिकरणक्रिया संयोज
८८॥
*******