________________
प्रतिक्रमणा ध्ययने
॥१२२॥
पोसई समं अनुपालेति रानिमपरिणाते सचिनाहारपरिष्णाते दिवावि राधोदि बंभयारी अभिणाणए यादि भवति वोमदुकेसककलमसुरोमण जाप अट्ठ माया एते गुणा धारेमिति अटुमा उ० ८ ॥ अचादरा नवमा उ० दंसण० जथा अनुमाए तहेब जाव दियामि राओवि बंगयारी अभिणाणण यादि प्रवति महे आरंभ परिण्णाते भवति, पेस्तारंमे से जो परिष्णाते. भवति जान नव मासा एते गुणा धारेतिति नवया उ० ९ ॥ अहवरा० दंसण तहेब जाव आरंभ परिण्णाते मवति पेसारमेवि से परिण्णाते भवति जाब दस मामा एते गुणा धारेतिति दममा उ १० ॥ अहावरा एकारसमा उवासगपडिमा दंसणसाए जाब दसभाए तब रोमनहे सारंभपरिष्णाने उद्दिनविवज्जने समणभूते यावि मषति, सममाउसो ! तस्स णं एवं भवति सव्वतो पाणातिपाता तो वेरमणं जाब मव्यातो रामायणातो वेरमणं खुरमुंडए वा लुतकेसर वा अचेलए वा एमसाडिए वा संतरुतरे वा स्यहरणपणिकक्वमायाए जे इमे समणाणं विग्गंमागं आयारमोपरिए धम्मे पण तं समं फामेमाणे अनतरं दिसिं वारीएखा जनसेवं तं वेद जाव समनोदासर परिमारम्बर असीत बसव्वेति जान एकारसमाए गुप्त मारेतिति एक्कारसमा उषासगपडिमा ॥ एताओं एकारम उवासनपडिमाओ जाप पण्णत्ताओति । एवं जथा वसा । एत्य परिसिदकरणादिणा आव इकडंति |
बारसहि भिक्खुपडिमाहिं, तत्य मांसादी गाथा, ताओ पुण इमाओ, तंजथा— मासिया भिक्खुपडिमा दोमासिया सिमासिया चठमासिया पंचमासिया सम्मासिया भिक्खु सत्तमासिया भिक्खु० पठमसनराईदिया• दोच्या सवराहंदिया ता सदिया जहोशहया एगराइया भिक्खुपडिमा । मासियण्णं भिक्खुपडिम पडिवण्णस्स अणगारस्त मासे निच्चबोसडकाए
194
उपासकप्रतिमाः
॥१२२॥