________________
प्राभानि
1264
कायोस्सा है। महावीरवइमाणसामि ॥ वर्धमानस्वामिन एत्र नमस्कारसामध्यदर्शनद्वारेण धुति भणति-- ध्ययन एक्कोऽपि णमोकारो० ॥ ३ ॥ सूत्र । ओषतः किर कंठति, मगवतो पुण अणेगनयभंगआगमगहण गुरू भणंवित्ति एते तिणि सिलोगा मण्णनि, सेसा जहिच्छाए। ततो पुण संसारांणत्यारगाणं आयरियाण बंदणं । जथा रण्णो मणूसो आणतियाए
लक्रमनानि ||२६३॥
ले पेसितो पणाम कातूर्ण गनी ने कर्ज समाणेत्ता पुणरवि पणाम कातूणं तं आणनिय णिवेदति, एवं इत्यावि गुरूणं चंदित्ता चरित्ते | विसोहि कातूण दसणे जाणे य मंगलं च कातूणं जे पूजारिहा पुणरवि गुरु बदति, भगवं! कत पेसणं आयविसोहिकारगन्ति, एतेण कारणेण मंगलाणतरं मनिबहमाणविणयप्पसमापुच्छणाणिमित्तं बंदणं च करेति, बंदणं कातूणं उक्कडओ आयरियाभिमुहो विण
यरइयमत्थगंजलिपुडो जाहे पुधि आयरिया धुति भणिता पच्छा सो मणति, अण्ण हा अविणयो भवति , आयरिया वा किंचि है। 15 अत्पपदं, पच्छितंतरालो य कनो, मा ताव आयरिया कम्सह अतियार मेरढवणं च विस्सरिनं सारेंति, ताओ य धुतीओ एगसि-1
लोगादिवतियाओ पदअक्खरादीहि वा सरेण वा यईतेण तिणि मणितणं ततो पादोमियं करेंति । एवं तासायं । इदाणि पभाते काविधी-पढम मामाइयं कातूर्ण चरितविमोधिनिपिन काउस्मग्गो चितिओ चउवीसस्थय कवितूण दंसणविसोहिकारको | ततिओ सुतणाणविमोहिनिमिन, तत्थ गइयानियारे चिनति, तथा युतीणं अत्रमाणाया आरद जाच इमो ततिओ काउस्सग्गोलि, पमाणं किं एथ', मुख गोसद्ध सतम्म, पढमे पणुवीमा चितिएवि पणुवीसा, ततिए णस्थि पमाणं । तत्थ आयरिओ अप्पणो
॥२६३॥ अतियारे चिनेतूण उम्मारेनि जेण पुणद्विता सवि, ततो वंदणगं, ततो आलोयणा ततो पडिकमणं ततो पुणरवि वंदणगं खामण ततो पामाइयाणगर काउम्पग्गी, नतो पञ्चायाण गुणधारणाणिमिम, नन्थ चिनेति- कम्हि नियोगे पिउना गुरुहि नो नारिमं |