________________
16
ऊ
॥२६॥
कायोत्सर्गा सिद्धाणं बुदाणं पारगताणं परंपरगताणं । लोयग्गमुषगताणं णमो सया सम्वसिद्धाणं ॥ २ ॥ सूत्रं ॥ ध्ययनं आ सिद्धाः-परिनिष्टितार्थाः बुद्धा-विण्णाणमता पारगना पाणसुहादीणं पर्यतं प्राप्ताः परंपरंगताः अप्रमत्तस्थानाघनुक्रम
प्राप्तेः लोपग्गं उडलोयम्स अग्गं ने लोयम्गं उवगताणं णमो सदा सब्बकाल सम्वसिद्धाणं सम्बेसिपि सिद्धाणं । तत्थ | सिद्धादीणति अहवा णमो मन्चसिद्धाणनि अतीतद्धाए जनिया सिद्धा संपतं च जे सिझति तेसिं णमो, अहवा सदाग्रहणं सिद्धनबुद्धत्तादीणं माद्यपर्यवमिनवग्यापनार्थमिति, अण्णे भणनि- सिद्धाणं-सिद्धत्व प्राप्तानां, ते य सामन्त्रण विज्जासिद्धादीयात्रि मवंति अतो भण्णति- बुद्धाणं, अवगतमयाऽविपरीतनवानां, एवमवि मा प्रयोजनांतरतः पुणोवि संसारं एहतित्ति मण्णनि पारगताणंसंसारस्य प्रयोजनमातम्य वा पर्यनं गताणं, एतेवि पारंपर्येण गता, एगे गया पुणो अणागता पुणो अण्णे, एवं पुण सव्वेवि एगदा अणादिसिद्धा वा, अथश एगे पहन अणे गना अण्ण पहुच्च अण्ण, पर्व परंपरगता, तेऽवि लोयग्गमुवगता, ण पुण इह जत्थ वा तत्थ या ठिता, एवं णमो सदा सम्वसिद्धाणं, सबसि सिद्धाणं सन्वसिद्धाणं , अहबा स] साध्यं सिद्धं येपी से | सर्वसिद्धा इनि । अण्णे पुण सिद्धाणं युद्धाणं पारगताण परंपरगताणं एताणि एगहिताणि भणंति, सिद्धत्ति य बुद्धत्ति य पारगननि य परंपरगतत्ति वयणाओं न्यायलं विस्तरणति ॥ इदाणि भत्तिबहुमाणतो जम्स भगवतो तित्थे वयं ठिता नस्सवि युती भणति - जो देवाणवि देयो० ॥ २ ॥ सूत्रं ॥ य इत्युपदेशवचनं, देवाणवि देयो, देवाधिदेव इत्यर्थः, ये देवा प्रकृतजलयः प्रांजलयः
णमंसंतित्ति नमस्कृर्वनि, तमिनि निर्देशे,देवदेवमहितं च, महिनं-पूजितं, अहवा देवदेवं अधिक अइवा देवदेवा इंदा तेमिपि अधिक में तेहिपि वा महिन देवदेवमहिनं. मिग्मा वढे महावीरं मिरमागहणेण नज्जातीयन्यान मणमा बाधाए य वंदे महावीर- मडति
2
-k%