________________
आधार ध्याख्या
प्रत्या
बिलबप्पाउमं जदि उद्धरितुं नीरनि, उद्धरिएणं ण हम्मति । गिरस्थसमले पाम जदि गिबत्थडोयलियमायणं वा लेखालेबा ख्यान
सणादीहि तेण जदि ईमिनि लेवादीहिं देति ण भजनि, जदि बहुरमा आलिीखज्जति बहुतो ताहे ण कप्पति, परिष्द्यावणियचूर्णिः महत्वरगसमाहीतो तहेव ६ ।। याणि अभसको । सम्म पंच आगारा- अणाभोग सहसक्कारा पारिठ्ठावणिया महयर ॥३१९॥
समाहित्ति, जति निविहस्म पच्च क्वानि विगिचणिय कप्पनि,जदि चउन्विहम्म पाणगं च नत्धि न वट्टनि,अदि पुण पाणगंपि
उद्धरियं ताहे से कप्पति ॥ जदि तिबिइम्स पचरदाति ताहे मे पाण गरम छ आगारा-लेवाडेण वा अलेबाडेन था अच्ण दावा पहलेण या समित्येण धा असित्धेण वा वसिरनि। युत्तत्था एते पदा छप्पि७॥ चरिमं दुबिई-मवचरिमं दिवसचरिमं
च, तस्य भवचरिमं णाम जावीचं गतं,तस्म चत्तारि आगारा,दियमचरिमस्स अणाभोगो सहस्सकासे महत्तरागारो सव्वसमाहीतो,
जापजीवकस्सवि एमेव चत्तारि ८ । अभिग्गहे अबाउडियम्म पच्चक्खाति, अणाभांगे महसक्कारो चोलपट्टएणं महचरग 3 दि सामधित्ति एते पंच, मेमाणं अभिग्गहाण एते चत्र चोलपवझं चत्वारि आगारा । निचिनीए गव आगारा, अहवा तस्य विगति
चव न जाणामो,काय विगतिनि?,तत्थ नच विगनीती तं०वीरं दधि नवनीत सप्पिनेलं मई मजं गुलो पुग्गलत्ति, तत्थ पंच खीरामणि -गावणिं महिसीण उट्टाणं अजाणं एलियाणं,उहीणं दापि नस्थि नवनीतं घयं च, णवणीतघयवसा, चत्तारि खीरा, असतिकुमुंग-18
सरिसवतेल्लाणि, एयातो विगतीनो लेवाडामि पुण होति । दो विगडाकट्ठनिष्पणं उच्छमादि पिट्ठनिष्फणं फाणिया दोनि-दवगुडो य पिंहगुडो य, मणि तिगिण-मन्छियं कुत्तियं भामरं पोग्गलाण जलचर थलचरंखहचरं अहवा चम्म मंस सोणितं एयानी नव विगतीतो,। ओगाहिमं च दसम नं जाहे कवाली अहिया ताहे पग ओगाहिमगं चलनं पच्चति,मफेण तेणेव धाएक चिनियं ततियंनि,मैमाणिज जोग
॥३