________________
कायोत्स ध्ययनं
॥२५४॥
जेण बिरत्रज्जता होति, अहवा मोकखपही जैनसासनं तंमि देसितं विधेयत्वेन मक्ख पहिगंहिं वा जिणेहिं दर्शितं मोक्ष जिगमिषूणां कर्तव्यतया, अत्रा मोक्खवहो णाणादीणि तस्य देमियं देमयतीति देखियं तं देशयतीत्यर्थः । एवं जाणितूणं ततो धीरा घीःबुद्धिस्तया राजन्त इति धीराः, देवांसयांतियारस्य य परिजाणण काउस्सग्गं ठेतिति । एवं काउस्सग्गे दितेण मुहणन्तियमादि ॥ १५९६ ॥ का जाय एत्थ काउस्सग्गे ठितो ताव अणुप्पेहेतव्यं सव्वं देवसितं चिंतेचा जावइया देवसियातियारा वे सब्बे समाणइत्ता ते दोने आलोयणाणुलांमे पडिसेबणाणुलांमे य ठवेज्जा, तेसु समतेसु ॥ १५९७|| धम्मसुकाणि झाएज्जा जाव आयरिएहिं उस्सारिति ।। १६१५ || आयरिया पुण अप्पणीच्चर्य देसियं च दो बारे चितेंति ताव इमेहिं एक्कसि चिंतितो होति, किं कारणं १, तस्स अहंडिनम्स अप्पा यतियारा मिस्सादीणं हिंडनाणं बहुतरा, दिवसग्गहणं किं निमित्तं १, दिवसादीयं तिथं पसत्यो वेति, एवं एताओ तिणि गाथाओ दिवसे एवं पक्खिरवि दिवसो चाउम्मा सिएच दिवसो वच्छरीएवि दिवमो, तेण दैवसा तिष्णि, एवं ता पदोंसे, पच्चू मे रातिया आतियारा, पक्खिया चाउम्मानिया संवत्सरिया णन्थि, एतेण कारणे ग दिवसग्गहण पुव्वं, त्र केवलं दुगुणाणुप्पहा पव्वद्दताणं वा पयोगतं णातूण अपरिमितेणं कालेण उस्सारेतव्वं, तं च णमो अरिहंताणंति मणित्ता पारेति, पच्छा युनिं भवति सा य युती जेहिं इमं तित्यं इमाए ओसप्पिणीए दसियं णाणदंसणचरिचस्स य उपदेसो तेसिं महतीए मसीए बहुमाणतो संथवो कातव्त्रो, एतेण कारणेणं काउस्सग्गाणंतरं चडवीसत्थओ मो य उबउतेहिं पढिता गुणवतो पडिवचिनिमित्तं सत्रहुमाणं संवेगमारं अवराधालोयणा कातव्त्रा, विजयमूलो धम्मोचिकातुं वंदितुकामो गुरुं संडासयं पडिलेहेता उवबेडो मुहणतयं पडिलेहिति, ससी कार्य पमज्जित्ता परेण दिएण तिकरणविशुद्धं कितिक्रमं कातव्वं, तत्य सुत्तगाथा
१८८,
कायोत्मगस्वरूपं
॥२५४॥