________________
प्रतिक्रमणाला विमते भूमिगतदिष्ठीए झियानि, तस्म गं अज्झस्थिया संमइया चनारि ठाणा एवमाहिज्जति,जथा-कोधे माणे माया लोमे.अज्झत्यमेए/क्रियास्थाध्ययने कोषमाणमायालोभा, एवं खलु तम्म तप्पत्तिय सावज्जोत आहिज्जति । अट्ठमे किरियट्ठाणे अज्झत्विात्ति आहिने ८।। अहावरे
दनानि नवमे किरियडाणे माणवत्तिपनि आहिज्जति,से जथानामए केइ पुरिसे जातीमएण वा कुलमदेण वा बलमदेण वा रुवमदेण वा ॥१३०॥
तवमदेण वा सुतमदेण वा लाभमदेण वा ईसरियमदेण वा पनामदेण वा अंनतरेण वा मदट्ठाणण मत्ते समाणे परं हीलति जिंदतिया खिंसति गरहति परिभवति, इत्तरिए अभयममि अत्ताणं समुकसे, देहते कमपिपिति (बितिए) अवसे पयादी, तंजथा-गमाओ गम्भ | जम्माओ जम्मं माराओ मारं नरगाओ नरंग चेडे थद्ध चवले माणिमामि भवनि, पन मालुतला नगपत्तिगातन्जेलि आहिज्जति । | णवमे किरियट्ठाणे माणवत्तिए आहिते ९॥ अहावरे दसमे किरियट्ठाणे मित्तिदोसवत्तिपत्ति आहिज्जति, से जथानामए केह
पुरिसे मातीहिं वा पितीहिं चा भातीहिं वा मगिणीहि वा भज्जाहि वा पुत्तेहिं वा सुनाहि वा सुल्हाहि वा(सम संवसमाणे) तेर्सि अण| तरंसि अहालहुसगंसि अवराहमि सयमेव गुरुयं दंडे निवतेति, तंजथा- सीतोदगवियडंमि कायं ओबोलेता भवति, उसिणोदय४ वियडेणं कार्य ओसिंचित्ता भवति, अगणिकाएणं कार्य ओडहित्ता भवति, जोतेण वा णेत्तेण वा कसेण वा छियाए वा लताए वा
पासाई अबदालेता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कार्य आउडेता भवति, तहप्पगारे पुरिसज्जाते सेवसमाणे दुमणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिमज्जाते दंडपासी इंडगुरुए डंडपुरेक्खडे अहिते अस्मि लोगसि अहिते परंसि लोगंसि संजलण कोधणे कोवणे पट्ठीमसि याचि भवति, एवं खलु तस्स तप्पत्तिय सावज्जेति आहिज्जति, दसमे ॥१०॥ किरियट्ठाणे मितिदासवत्तिपत्ति आहिते१०॥अहावरे एक्कारसमे किरियट्ठाणे मायवत्तिएत्ति आहिज्जति,जे हमे भवंति गृहा