________________
प्रतिक्रमणा ध्ययने
॥१२९॥
8
सालिगं वा बीहिं वा कोहगं वा कं वा चरगं वा रालगं वा छिंदिता भवति इति खलु से अण्णस्स अट्ठाए अण्णं फुसति, एवं खलु तस्स राप्पानियं सावज्जेत्ति आहिज्जति । चउत्थे दंडममादाणे अकमहादंडबत्तिएत्ति आहिते ४ || अहावरे पंचमे दंडसमादाणे विद्वीविप्परियासियादंडवत्तपत्ति आहिज्जति मे जथा नामए केर पुरिने मातीहिं वा० भगिणीहिं वा मज्जाहिं वा पुत्नेहिं वा ताहिं वा सुहाहिं वा सार्द्ध संवसमाणे मित्तं अमित्तमिति संकप्पमाणे मित्ते इतपुल्वे मत्रति दिट्ठीविप्यरिवासियाडंडे, जथा नामए केई पुरिसे गामघातंसि वा नगरघातंसि वा खडपातंसि वा कन्डघातंसि वा मंउप्प (मर्डन) घातंसि वा दोषमुहषामि वा पट्टणघातांस वा आगर आसम० वाह० संनिवेस० नियम० रायहाणिघातांस वा अते तेणामिति मण्णमाणे अतेथे इतपुब्बे भवति दिट्ठीविप्परियाम्रिया उंडे, एवं खलु तस्स तप्पत्तियं सावज्जेनि आहिज्जति, पंचमे दंडसमादाणे दिट्टीविष्परियासियाडंडवन्निएत्ति आहितेति ५|| अहावरे छडे किरियद्वाणे मोसवत्तिपत्ति आहिज्जति, से जघानामए केइ पुरिसे आतहेतुं वा जातहेतुं वा जगारहेतुं वा परिवारहेतुं वा सयमेव सं वयति अण्णवि सं वयाने मं वदपि अण्णं समणुजाणति, एवं खलु तस्म तप्पत्तियं साबज्जेति आहिज्जति, छड्डे किरियट्ठाणे मोसदतिपत्ति आहिते ६॥ अहावरे सत्तमे किरियाठाणे अदिण्णादाणवत्तिपत्ति जाहिज्जति, से जयानामए केह पुरिसे आतहेतुं वा जातहेतुं वा अगारहेतुं वा परिवारहेतुं वा सयमेवादिणं आदिमति अज्येणावि अदिष्णं आदियावेति अदिष्णं आदियंतंपि अण्णं समणुजापति, एवं खलु तस्स तप्यचियं सावज्जेति आहिज्जइ । सप्तमे किरियाठाणे अदिण्णादाणवत्तिपत्ति आहिते ७॥ अहावरे अट्टमे किरियाटाणे अज्मस्थिपत्ति आहिज्जति से जयानामए के पुरिसे नत्थि तस्स कोड किंचि विसंवादेति सयमेव दुडे दुम्मणे ओहतमणसं कप्पे चिंतायोगसागरसंपविद्वे करतलपन्दत्थियमुद्दे अट्टज्ज्ञाणे
क्रियास्थानानि
॥१२९॥
131