________________
। लोकपद व्याख्या
चूणों
चतुर्विंश वण्णगंघरसफासेहिं चउहा सपदेसत्तं वा अपदेसचं चा, अरूचीअजीवाणं तिहं अस्थिकायाणं परनिमित्र सपदेसत्तं वा अपदेसन तिस्तव चा, ते चेव जीवा अजीवा य निच्चा अणिच्चा य, लोगोति जीवा चउन्बिहा सादी सपज्जवसिया ४ भंगा, गति मिद्धा मविया
|य जमविया य, अइवा दन्यताए णिच्चा पज्जवट्ठताए अणिच्चा। अजीवे पोग्गला अणागतद्धा य तीतव्व तिणि काया एवं
जथा पेहिताय दब्बकाले, अहवा अजीवा दबढताए णिच्चा, वण्णादिएणं परादेसण य अणिच्चा एवं विमासा जथाविधि । का पदाणि खेत्तलोगो, सो करिसो, तत्थ गाथा आगासस्स पदेसा अहवा उई सिरियं ।।११-१०॥ १९९ मा.
खत्री कह लोकति !, छउमत्थो उग्गाहणं दणं जीवाणं पोग्गलाण य, एवं अणुमाणियाए, आलोयणाए जाणाहि खचलोग अर्णतजिणपदोसित सम अविनहं, अहवा अणता मिच्छत्तादीता सोसारिया मावा जिणन्ति अणंतजिणा, अणंना वा जिणा अनन्तजिणा । इदाणि काललोगो, काल एव लोका,स कही,लोक्यत इति लोका,वर्तमानलक्षणः कालः, परापरवन लोक्यत इति लोका, उदाहरणं यथा घटस्य अनुत्पत्तिकालो दृष्टः उत्पत्तिः विगमकालच मृत्पिण्डघटकपालत्वे एवं सर्वद्रव्येषु योज्यं । तन्य कालविभाग निज्जुत्तिगाथा-समयावलिय मुहत्ता दिवस अहोरत्त पक्वमासा य ॥११-११।।...॥ भा. समयो अणुमाणेण दीसति, दोषारच्छेदेण उप्पलबेहेण य पडसाडियादिटुंतेण य, सेमो तेण माणेण णालियाए य यूरोदयमजाण्हन्धमणविमागेहि, सेसेसु उवमा विमासितव्वा, वर्सना परिणामः क्रिया परापरत्वे च कालस्य लिंगानि । इदाणिं भवलोगो, तत्थ गाथा-गेरड्य
देखा तिरिय मणुया ॥ ११-१२ ॥ २०१॥ भा. सन्ति चेव परइया, अहो एस रायपडिरूवियं वेदणं वेदेत्तिानि लोक्कति, Mदेवा, अहो एम पुरिसो अमुरकुमारोपमो य रूवेणं ललिएण यत्ति । अहवा पच्चस्वितेणं लोकनित्ति पुव्वं भणितं । इदाणि भाव-|