________________
qu
प्रतिक्रमणा असिमादि ११ आणमणिया दुविधा- जीव० अजीव, जीवाणमणिया जीर्घ आझापयति परेण, एवं अजीबंपि १२ चेयारणी क्रिया: ध्ययने जीव० अजीव०, जीववेयारणिया जीवं विदारयति अजी विदाति, फेडेतीत्यर्थः १३ अणा भोगवत्तिया अणामोगातियणया |
विचार Wय अणाभोगनिक्वेवणया य, अणाभोगो अण्णाण, आदियण पा गइणं निक्खेवणं ठवणं १४ अणवकंववत्तिया दुविधा-इहलोग ॥१२॥
परलोगे य, इहलोगे अणवकखयत्तिया लोगविरुद्वाणि चोरिकादीणि करेति, जेण वहबंधादीणि इहव पावनि, परलोगप्रणवकस-11 वलिया हिंसादिकमाणि करेमाणो परलोग नावकखति १५ पयोगकिरिया- मण० वय काय ,तस्थ मणे पयोगकिरिया अट्टरोइमाणादी इंदियप्रसृतो अणियमितमण इति, बहपयोग सावज्जभासणं, कायपयोग० पमत्तस्स गमणागमणादि १६ समुदाण-M ५ किरिया देसोवघातक सबोवधान,०, तस्य देसोवघातसमुदाणकिरिया कोइ कस्सइ ईदियदेमोवघातं करेति, सव्वोवधानसमुदाण
किरिया सल्लपगारेण ईदियं विणासति १७ पेज्जवत्तिया दुविधा- मायनिस्सिता लोभनिस्सिता, पेज नाम राम इत्यर्थः, अहवा तिं वय उदाहरति करेति वा जण परस्स रागो भवति १८ दोमवत्तिया दुविधा- कोहणिस्सिया माणणिस्मिया य, तं वा वयणं लामणति करेति वा जेण परस्म दोसो उप्पज्जति १९ हरियावहिया सा अप्पमत्तमंजनस्स वीतरामछउमस्थकेवालस्स वा, आउन | गच्छमाणस्स वा आउत्तं चिटुमाणस्स वा आउन निमीदमाणस्स वा आउर्स तुपट्टमाणस वा आउत्तं झुंजमाणस्स वा आमासमाणस्स वा आउत्तं वत्यं पडिग्गई कंगलं पादपुछणं गहमाणस्स निक्खेवमाणम्स वा जाव चक्खुपमहानवातमवि अस्थि वेमाना | सुडमा किरिया इरियात्रहिया कज्जति, सा पढमसमये बद्धपुष्टया रिवियसमये वेदिता ततियसमये निज्जिण्णा, सा बदा पुड्डा
* ॥१२॥ | उदिता वेदिता निज्जिण्णा, सेअकाले अर्कम वापि भवति २० । एताओ पणत्रीस किरियाओ ।।
ॐॐॐ