________________
L4
संवेगः
प्रतिक्रमणा 81 य ागतो, निस्सह अंतेपुरंनि सोवाए निग्गच्छिय बारछिदेण पलोपति, दिवा विकृति, एसो चितेति-विण8 अंनेउरंति, भणतिध्ययने
पच्छणे होतु, मा भिण्णे रहस्से महरतराओ होहिंनि, मारेतुं मग्गनि सुजातं, बिभेति, पिता से रणो अरिचतो, मा ततो विणासे ॥१९८॥
| हितित्ति उवार्य चिनेति, लो, अण्णदा कूडलेहेहिं पुरिमा कता, जो मित्तप्पमस्स विपक्खो तेण किर सामतेण लेहा विसज्जितामितप्पमं मारेहिति सुजानस्म, तुम वीसंमें गतो, ते अद्ध रज्जस्म देज्जिहिनि, तेण से लेहा आणीना, रणो अग्गनो धारिता, राया कुवितो, तेवि लेहकारका बझा आणता, तेण पच्छष्णा कना, मित्तप्पमो चिंतेति-जदि लोगणातं कज्जिहिति तो पउरक्खोभो मे होहितिति ममप रो देशाजा अपसे, जनाए रेमि । तस्स मित्तप्पमस्स एग पच्चंत नगरं अरखुरी नाम, नस्म चंडज्मयो नाम राया, तस्म देवि, जथा सुजात पेसेमि तं मारेहित्ति, सुजातं सद्दावेत्ता भणनि-वच्च अरस्तुरितं, तत्थ चितिजिओ होऊण रायकज्जाणि पेच्छाहि, गनो तं नगरि अरकावार नाम, दिडो, अच्छतु वीसस्था तो मारिज्जिहिति, दिवे दिवे एगट्ठा अमिरमंति, सो तस्स एवं सीलं समुदायारं पदणं चिंतेति-गुणं अंतपुरिए सम विणट्ठो तेण मारिज्जति, तो किह एरिस रूवं विणासमित्ति उस्सारत्ता सम्बं परिकहति लेह च दरिसेति, तेण मुजातेणे मणति--जे जाणमि ते करेहिति, तेण मणितन तुम मारेमिनि, एक करेहि, परछण्णो अच्छाहित्ति, तेण चंदजसा मगिणी दिग्णा, सा घि तंदसिता, तीए समं अच्छति, परिमोगदोसेण चडित, मुजायस्सवि इंसित्ति संकेतं, सावि तेण सड्डी कता, वितेति-मम तणएणं एसोवि विगहोति संवेगमावना, मतं पञ्चरखाति, तेण चेव निज्जामिता, देवो जावो, ओघी पउंजति, ददणं आगता, वंदिता मणति-कि करोमि , सो मेवेगमावष्णो चिंतेति-जदि अम्मापियरो पेच्छेज्जा तो पन्चयामि, वेण देवेण सिला विकन्चिना नगरस्म उवरिं, नागरा पयता वहत्या पाद
||१९८॥