________________
प्रतिक्रमणा ध्ययने
॥१९७॥
घिती जो मतिं करोति, तम्प जोगा संगहिता भवान्त, तत्थ उदाहरण-पदुमधुरा, तत्थ पंच पंडवा, तेहिं पञ्चतेहिं पुत्तो रज्जे ठवितो, ते अरिनेमिसामिस्स मूलं धाविता, ते हत्थीकप्पे भिक्खं पहिंडिता, तेहिं हिंडतेहिं सुतं अरिङनेमी कालगतोत्ति, तेहिं महितं मत्तपाणगं च विगिचित्ता सेतुजे मतं पच्चक्खातं, सिद्धा । ताणं वंसे अण्णी राजा पंडुसेको नाम, तस्म घृताठ मती य सुमती य, ताओ लक्खण० वंदियाओ सुरखं वारिसभोवतेण समुद्देण ऐति, उप्पतिएण लोको खंदरुदाणि नर्मसंति, इमाहिं घणिततरकं अप्पा संजमे जोहतो, एमो सो कालोत्ति, भिण्णं वहणं, ताओ संजयचं सिणागसंपि, कालगताओ सिद्धाओ, एवं एकत्थ सरीराणि उच्छलिताणि नाणि, सुडितेण लवणाधिपतिना महिमा कता, देवुज्जोतो कतो, ताहे पभासं नित्यं जातं । दोहिवि ताहि धितीमतिं करेंतीहि जोगा संगहिता १६ ॥
सम्यग् वेगः उद्वेगः संवेगः, तत्थ उदाहरणं ।।१३९९-१४०० ।। चपाए मितप्पभी राया, धारिणी देवी, धणमित्तो सत्यवादो, धणसिरी मज्जा, तीसे उवाइकसतेहिं पुचो जातो, लोको भणति जो एत्थ धणसमिद्धे कुले जातो तस्स सुजातं, निव्विचे बारसाहे सुजातोति नामं कर्त, सो किर देवकुमारोपमे रूवेणं, तस्स ललितं भणितं अण्णे पुण सिक्खति, ताणि य सावगाणि । तत्थेव नगरे धम्मघोसो जमच्चो, पिरंग भज्जा, सा सुणेति एरिसो सुजातोचि, अभ्णदा दासीओ मणंति-जदा सुजातो इतो बोलेज्जा तदा मम कहेज्जाए जं तो णं पेच्छामि, अण्णदा सो मिनविंदपरिवारितो तेण अंतेण एति, दासीहिं पिरंगए कहितं सा निग्गता, अण्णाओ य सबनीओ, दिडो, माओ भणति घण्णा सा जीए भागावडिओ, अण्णदा ताओ अवरोप्परं भणति अहो लीला तस्स, ताहे पिसंगृ सुजातस्स वेसे करेन, आभरणवमणेहिं विभासा, सा व रमति, एवं वच्चति, एवं हत्यच्छोमा बिभासा, अमच्चो
धृतिमतिः संवेगः
॥१९७॥
199