________________
विनयोपमत्वं
॥१९६॥
आगतो, आमलकप्पाए अंबमालवणे समोसरणं,ते दोषि देवा आमता, तत्थ नविहिं दाएंति, एक्कं उज्जुय विउनिस्सामित्ति व विकुन्वति, बकं विकुब्बिस्सामित्ति उज्जुयं विकुन्वति, एक्को उज्जुयं विकृच्चिस्सामिचि उज्जुयं विकुवति वकं विउविस्सामिति पंक विउव्यति, तं विकुचितं दट्टण गोतमसामी पुच्छति । ताहे सामी ने सब्बं परिकहनि मायादोसोति, जलणणं आयारोवगतेण जोगा संगहिता इति १४ ॥
विणयोपगतत्तणेण जोगा संमहिता मवन्ति, तत्व उदाहरण-उज्जेणी अंबरिसी माहणो मालुका मज्जा, सट्टाणि, मालुका कालगता, सो पुसेण समं पष्वानो, सो दुविणीतो, काइकभूमीए कंटए निक्खणति, सज्झायं पहुंताणं छीयति कालं उचहणति सर्व समायारं विवच्चासेति, ताहे साहुणो आयरिए मणति-जदि वा एमो अच्छतु अहवा अम्हे, सो निच्छूढो, पिताबि से पच्छतो जाति, अण्णस्स आयरियस्स मूलं गतो, तत्थवि निच्छ्ढी, एवं किर उज्जेणीए पंच उवस्सयसताई, मवेहिं निढो, सो खतो गाचा सण्णाभूमीण काति, मो मणति- किं खत! स्यमिा, ताहे मणति खतो-तुम नाम निंबउनि कतं ण अण्णहा, एएहि अणाभागेहि आयारेहिं तुम्हतणएण अहंपि थाणं न लभामि, ण य वकृति उप्पम्वइतुं, ताहे तस्सवि सुहगस्स अद्धिती जाता, मणति| खंता । एक्कसि कर्हिचि ठाणं लभामोत्ति, मणति-न लम्मति, जदि नवरि पब्वावगाणं तहिं गता, पञ्चइता अक्खुमिता, आय|रिका भति-मा अज्जो 1 एवं होह, पाहुणका अन्ज, कल्लं जाहिति, ठिता, ताहे सो चेल्लो तिणि तिष्णिा उच्चारपासवणभूमीको पडिलहेति, सब्बा सामायारी बिमासितम्बा,तडा, सो र्णिबजओ यमयखुदीओ जातो, तरतमजोगणं पंचवि सताणि पडिस्सकार्य आराधिताण, निग्गंतुं न देति, एवं पच्छा मो विणओवगो जानो १५ ॥
X4
॥१९६॥