________________
प्रतिक्रमणा ध्ययने
॥ ७६ ॥
सव्वकालियस्स पडिक्कमति, जहा अनिर्दिष्टकालाः प्रत्ययास्त्रिष्वपि कालेषु मवति एवं अनिर्दिष्टकाले प्रतिक्रमणं त्रिष्वपि कालेषु भवतीति सो य अतिया खेचतो एगविध वित्थतो भवति सो च्चत्र दुविधो वा जाव दसविधो वा जाव सत्तरसविधो वा संखेज्जअमखज्जअणनतिविधो वा । एते संखेच वित्थर तो अतियारमेदा कह १, उच्यते- एगविधं पडुच्च दुविधं मेदवित्थरो मवति, सो व दुविधा तिविधं पच्च संखेवो भवधि, म्हादयो व अनिरुद्ध एवं मन्नद्वाणाणित्रि जाव अचरिमं, अनंतम चरिमं पुण इमं जाव वित्थरतो भवति एतेमिं जथापरिवाए बक्खाणं भवति । एत्य संस्ववित्थरतो | किचि भणति
I
• टिकमामि एगविधे असंजमे इत्यादि, तन्ध एगविधे इमं सुतं परिक्रमामि एकविधो अस्संजमे, एतन्मात्रमेत्र सूत्रपदार्थः । प्रतीपं क्रमामि प्रतिक्रमामि, जथा नगराओ गाम गतो देवदत्तो नमो पुणरवि तमेव नगरं पच्चागतो संतो पडियागतात्ति मण्णति, एवं साधूत्रि खओवसमियभावातो उदयमावं संकतो पुणरवि नमेव खओवसमयमात्रं पाडसंकतो पडिकतोति भण्णति । सो अतियारो कहं भवति १, एकविधे अस्संजमो, न संयमः असंयमः, संजमो समं उवरमो, तंमि असंजमे जो पडिसिद्ध करणादिणा अतियारी कतो तिकालविसओवि तस्स मिच्छामिदुक्कडं, एवं तं उवरि सज्झाए ण सज्झातिये तस्स मिच्छामि दुकडंति एत्थ भणिति एवं सम्बन्ध विमासा, एवं एकविधो अतियारो भणितो । इदाणिं दुर्विधं भणनि पडिकमामि दोहिं बंधणेहिं रागबंधणेण दोसबंधणेण य पडिकमणोत्थ पुत्रवण्णितो, दोहिंति रागद्वेषापेक्षणीया संख्या, बंधनमिति बध्यतेऽनेनेति बंधनं, दुविधं रागबंधणं दोमबंधणं च रंजनं रज्यते वाज्नेन जीव इति रागः राग एवं बंधनं, द्वेषणं द्विषत्यनेनेति वा द्वेषः द्वेष एव
एकविघादि प्रतिक्रमणं
॥ ७६ ॥