________________
प्रतिक्रमणा . ध्ययने
न दुतियो अतिपदेडण। जो में पडिसिकारमा गाविधे असंजसे पढिविधगण र, तमि लेत
॥७७॥
मन्वनं दसबन्धणं, एतेहिं दोहिं बंधणदेवदि अलीचारः कर्मबन्धश्च मवति नम्हा एतेहिं दोहिं जो पडिसिद्धकरणादिया अतियारो दंड
तो मा मिनहामिदुपाडं । एम म दुनिभो अतियारो पज्जायनयबसेण जोगवसेण करणचमेण य विविधो भवति- पडिला-1 प्रतिक्रमण मामि तीहिं दंडेहिं मणोदंडेण वहदंडणं कायदहेणं । जो मे पडिसिद्धकरणादि अतियारो तो द्रस्म मिच्छामि दुक्कई । एसा सव्वा चिराधणा संगादिगा संठिता, अण्ण पुण एवं भणंति जथा- पडिकमामि एगविधे असंजमे पडिसिद्धकरणादिणा जो मे अतिवारो कतो तस्स मिच्छामिदुक्कडं । तंमि चव असंजम पडिकमामि दोहिं बंधषेहि- रागधणेणं दोसबंधणेणं २, तंमि चेव अस्संजमे रागदामहि पडिमिद्धकरणादिणा जो में अनियारो कतो तस्स मिच्छामिदु कर्ड, एवं तंमि चैव असंजमे तिहिं दंडहिं मणसादीहिं पढिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामिदुकडं । एवं सत्वत्व विभासा। दंडयत्यात्मानं तेनेति । दंडा, जथा लोके दंडिज्जति दचंच हीरति बज्मति य एवमिहावि चरितं च हारवेति दोम्गई च लमेति, मन एव दुष्प्रयुक्तो 31 दंडो भवति, तस्य मगदंडे उदाहरणं-कोकणगखतो, सो उजाणू अहोसिरो नितनो अच्छति, साधुणो अहो संता सुमााणोवगवोत्ति चंदति, चिरेणं मलाच देतुमारधी, साहहिं पुच्छिते भणति-खरो वातो वायति, जदि ते हि मम पुसा संपत वल्लराणि
॥७७॥ पलीवेज्जा ता तेमि वरिसारत्ते सरसाए भूमीए सुबहु सालिसंपदा भवेज्जत्ति एवं चिीतयं मे, आयरिएण बारितो ठितो ॥.एवमादी ज असुमं मणे चिंतेति सो मणदंडो । वावंडो सारज्जा मासा, तत्थोदाहरणं-साधू सण्णाभूमीओ आगतो, अविघीए आलोएति, जथा सूयरवंदं दिति, पृरिसेहिं सुन, गंतुं मारितं । अहवा कोट्टिओ सामि दर्छ भणति जदि दिवसो होतो सचे ममणगा इल वाहावतो। कायदंडो कायेण असुभपरिणतो पमत्तो वा जं करेनि सो कायदंडो, दिडतो-चंहकहो आयरिओ उज्जणिए बाहि