________________
स्वाध्यायाकरणादि
प्रतिक्रमणा
ध्ययने ॥ ७५॥
|णियाए, तत्थ मायणे असणं किवि आसी ताहे तं परिदुरेनूण अण्ण देति सा पारिद्वावाणया, किनिय वा मणीहामि ?-जं उग्गमेण उपायणेसणाए अपरिमुद्धं पहिग्गहितं वा परिभुत्तं वा उग्गम उप्पायर्षसणाओ जथा पिंडनिज्जुत्तीए, मस्त मिच्छामिदुबई पुवमणिन ॥ पडिकमामि चाउकालं मझायस्स अकरणयाए दिया पडमचरिमासु रनिपि पढमचरिमासु चेव पोरिर्सासु सज्झायो अवस्म कातब्बो, उभयो कालं भंडावगरणस्स अप्पडिलेहणाए दुपहिलेहणाए च अप्पडिलेहणा चक्खुसा ण णिरिक्खिक दुप्पडिलेइणा- दुणिरिकिवत अप्पमज्जणा-रयहरणादिणाण पमज्जति दुष्पमज्जणा-यहर. णादिणा दुप्पमज्जिन, एस्थ सम्बन्ध अतिकमे वतिकमे अतियारे अणायार जो मे देवसिआ अतियारो कतो तस्स मिच्छामिदुबई, अतिक्कमादणि पुण इमं निदरिमणं, जथा- एगो साधू आहाकमेण निमीती पडिस्सुणति अतिक्कमो, उग्गाहितवि जाव उपयोगे ठितण संदिसावितं सोवि अनिकमो, जाहे पदभेदो कनो ताहे वनिकमो, जाव उदिखना भिक्खा तहवि बतिक्कमो, जाहे भायणे छूटं नाहे अनियारो, जाव लंबणे उक्विवद तहवि अइयारो, जाहे णेण मुद्दे पक्खिनो ताहे अणायारो, एवंविहा मायब्धा । एत्थ मब्वत्थ जे करणिज्ज न कतं अकरणिज्ज कतं न सहहियं वा वितह वा परुवितं तत्व जो देवसिओ अतियारो कतो तस्म मिच्छामि दुक्कडं । एवं रातिमानिपडिक्कमणे रातियातिप्रतियार मणिज्जा। एत्थ य के अतियारा दिवसतो संभवंति केई रातीयो समति केई उमएवि केई अहोरायमि, तन्थ दिवसा असंमविणोषि देवमिए उच्चरि- जति, संवेगस्थ अप्पमादार्थ निंदणगरहणथं एवमादि पहुच्च, एवं रातिअसंभविणोवि विमावेज्जा, अण्णे पुण भणंति- सच्चे सन्नत्यऽसंभविणो अपमादादिकारण पडुच्च सुविणयमादिं च पट्टच्च एवं विभाज्जा । एवं देवलियम्स पडिक्कता । इदाणि
साहिरण मुद्दे पर अक्सिन कमी,
पडिक्कम
७५॥
इस एपमान मनि
77