________________
REA
प्रतिक्रमणा विपर्यासः, मणोविपरियासिया यदप्रशस्तं मनसा चिंतिनं,कई पुण आउलमाउलाए सोयगतियाए एतं आलावगं एन्थ पढ़ति, मिश्वाचर्या ___ध्ययनेल वत्थ जातो, सेसाओ आउलमाउलाओ सोमणनियाओ इत्थी दिट्ठीओ निदापमादाभिभूतेण,तस्स मिच्छामिदुक्कडीत पुन्वणितं ।।
दाणिं भिक्खायरियाविराहणं भण्णानि-इच्छामि पडिझमितुं गोयरचरियाग इत्यादि, गोचरचर्या इनि कोऽर्थः, गोश्चरणं ।।७४ ॥
गोचरः, चरणं चर्या, उक्तंच- जथा कवोता य कविंजला य, गायो चरती इध पागडाओ । एवं मुणी गोयारियं चरेज्जा, नो हीलए
नोदिय संथवेज्जा ॥१॥ लाभालाभे सुहृदुक्खे सोभणासोमणे मने वा पामे वा सुममणो तुहिको चरति, जहा वा सो वच्छो ॐा दिवस तिसाए छुहाए य परितावितओ ताए अविरतियाए पंचविहविमयसंपउत्ताए तणपाणिए दिज्जमाणे तंमि इन्थियमि न लमुच्छ गच्छति, न वा तेसु चिनं देनि, किं तु चारिं पाणियं च एगग्गमाणमो आलोएति, एवं साधूकि पंचविहेसु चिसएमु अस
ज्जतो मिक्खायरियाए उवउत्तो चरति तेण गोचरचरिया, तीए गोचरचरियाए या भिवस्वायरिया मिक्खेसणा तत्थ भिक्खायरियाए जं उग्घाहकवाई उग्याडितं उग्घाई नाम किंचि थगित, साणो बच्छओ दारओ वा संघट्टितो, मंडीपाहुड़िया नाम जाहे साधू आगतो ताए मंडीए अण्णमि वा भायणे अग्गपिंडं उकड्डिताण सेसाओ देति, पलिपाहुडिया नाम अग्गिमि छुमति, दिसि वा अच्चणितं करेति, नाहे साहुस्म देति, तं न वनि, ठवणापाहुडिया नाम मिक्खायरा आगमिस्संनि अहवा साधूण 2
R ॥७४।। व अडाए ठविता, संकिते सहसाकारे अणेसणाए, इदमुक्त माति-असणाए अण्णतरेण दोसेण संकिता, अणेसणा एयुद्धा, सहसकारण गहिता, पाणभोयणा दुप्पडिलेहितो, एवं पीयहरियभोयणेवि, अद्दिढे उक्खेवनिरसवे जं अमिहडं, अमि-8 हडं नाम आणीत, एवं रयसंसहअभिहाति, वगसंसट्ठ अभिडंपि, पारिसाइणियाएजं पारिसाडिज्जन लायं, पारिट्टाब
S
ONIES